Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1203
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

आ꣡ प꣢वमान धारया र꣣यि꣢ꣳ स꣣ह꣡स्र꣢वर्चसम् । अ꣣स्मे꣡ इ꣢न्दो स्वा꣣भु꣡व꣢म् ॥१२०३॥

स्वर सहित पद पाठ

आ । प꣣वमान । धारय । र꣢यिम् । स꣣ह꣡स्र꣢वर्चसम् । स꣣ह꣡स्र꣢ । व꣣र्च꣡सम् । अस्मे꣡इति꣢ । इ꣣न्दो । स्वाभु꣡व꣢म् । सु꣣ । आभु꣡व꣢म् ॥१२०३॥


स्वर रहित मन्त्र

आ पवमान धारया रयिꣳ सहस्रवर्चसम् । अस्मे इन्दो स्वाभुवम् ॥१२०३॥


स्वर रहित पद पाठ

आ । पवमान । धारय । रयिम् । सहस्रवर्चसम् । सहस्र । वर्चसम् । अस्मेइति । इन्दो । स्वाभुवम् । सु । आभुवम् ॥१२०३॥

सामवेद - मन्त्र संख्या : 1203
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 3; सूक्त » 1; मन्त्र » 8
Acknowledgment

पदार्थ -
हे (पवमान) पवित्रता देनेवाले (इन्दो) रस से भिगोनेवाले परमात्मन् ! आप (अस्मे) हम में (सहस्र-वर्चसम्) अनन्त ब्रह्मवर्चस से युक्त, (स्वाभुवम्) अतिशय व्यापक (रयिम्) दिव्य आनन्द रूप धन को (धारय) स्थापित करो ॥८॥

भावार्थ - परमेश्वर के उपासक आयुष्मान् तेजस्वी, ब्रह्मवर्चस्वी, दिव्य आनन्द से युक्त, विद्वान् और श्रीमान् बनते हैं ॥८॥

इस भाष्य को एडिट करें
Top