Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1286
ऋषिः - नृमेध आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

ए꣣ष꣢ क꣣वि꣢र꣣भि꣡ष्टु꣢तः प꣣वि꣢त्रे꣣ अ꣡धि꣢ तोशते । पु꣣ना꣢꣫नो घ्नन्नप꣣ द्वि꣡षः꣢ ॥१२८६॥

स्वर सहित पद पाठ

ए꣣षः꣢ । क꣣विः꣢ । अ꣣भि꣡ष्टु꣢तः । अ꣣भि꣢ । स्तु꣣तः । प꣣वि꣡त्रे꣢ । अ꣡धि꣢꣯ । तो꣣शते । पुनानः꣢ । घ्नन् । अ꣡प꣢꣯ । द्वि꣡षः꣢꣯ ॥१२८६॥


स्वर रहित मन्त्र

एष कविरभिष्टुतः पवित्रे अधि तोशते । पुनानो घ्नन्नप द्विषः ॥१२८६॥


स्वर रहित पद पाठ

एषः । कविः । अभिष्टुतः । अभि । स्तुतः । पवित्रे । अधि । तोशते । पुनानः । घ्नन् । अप । द्विषः ॥१२८६॥

सामवेद - मन्त्र संख्या : 1286
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -
(अभिष्टुतः) स्तुति किया हुआ (कविः) मेधावी, क्रान्तद्रष्टा (एषः) यह सोम परमेश्वर (पुनानः) अन्तःकरण को पवित्र करता हुआ (द्विषः) द्वेषवृत्तियों को (अपघ्नन्) मार भगाता हुआ (पवित्रे अधि) पवित्र अन्तरात्मा में (तोशते) प्रदीप्त होता है ॥१॥

भावार्थ - मलिन दर्पण में जैसे प्रतिबिम्ब भासित नहीं होता, वैसे ही मलिन अन्तरात्मा में परमेश्वर प्रकाशित नहीं होता ॥१॥

इस भाष्य को एडिट करें
Top