Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1422
ऋषिः - मेध्यातिथिः काण्वः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
5

भू꣣या꣡म꣢ ते सुम꣣तौ꣢ वा꣣जि꣡नो꣢ व꣣यं꣡ मा न꣢꣯ स्तर꣣भि꣡मा꣢तये । अ꣣स्मा꣢न् चि꣣त्रा꣡भि꣢रवताद꣣भि꣡ष्टि꣢भि꣣रा꣡ नः꣢ सु꣣म्ने꣡षु꣢ यामय ॥१४२२॥

स्वर सहित पद पाठ

भू꣣या꣡म꣢ । ते꣣ । सुमतौ꣢ । सु꣢ । मतौ꣢ । वा꣣जि꣡नः꣢ । व꣣य꣢म् । मा । नः꣣ । स्तः । अभि꣡मा꣢तये । अ꣣भि꣢ । मा꣣तये । अ꣣स्मा꣢न् । चि꣣त्रा꣡भिः꣢ । अ꣣वतात् । अभि꣡ष्टि꣢भिः । आ । नः꣣ । सुम्ने꣡षु꣢ । या꣣मय ॥१४२२॥


स्वर रहित मन्त्र

भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये । अस्मान् चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥१४२२॥


स्वर रहित पद पाठ

भूयाम । ते । सुमतौ । सु । मतौ । वाजिनः । वयम् । मा । नः । स्तः । अभिमातये । अभि । मातये । अस्मान् । चित्राभिः । अवतात् । अभिष्टिभिः । आ । नः । सुम्नेषु । यामय ॥१४२२॥

सामवेद - मन्त्र संख्या : 1422
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -
हे इन्द्र जगदीश्वर ! (वयम्) आपके उपासक हम (वाजिनः) बलवान् होते हुए ( ते) आपकी (सुमतौ) सुमति में (भूयाम) होवें, अर्थात् आपसे मिलनेवाली सुमति के पात्र बनें। आप (नः) हमें (अभिमातये) अभिमान के (मा स्तः) वशीभूत मत होने दो। (अस्मान्) हम स्तोताओं की (चित्राभिः) अद्भुत (अभिष्टिभिः) अभीष्ट आध्यात्मिक और भौतिक सम्पत्तियों से (अवतात्) रक्षा करो। साथ ही (नः) हमें (सुम्नेषु) दिव्य आनन्दों में (आ यामय) रमाओ ॥२॥

भावार्थ - मनुष्य सुमति को पाकर और अभिमान को दूर करके जगदीश्वर से रक्षा किया जाकर सुखी होता है ॥२॥

इस भाष्य को एडिट करें
Top