Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1453
ऋषिः - विभ्राट् सौर्यः देवता - सूर्यः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
5

वि꣣भ्रा꣢ड् बृ꣣ह꣡त्पि꣢बतु सो꣣म्यं꣢꣫ मध्वायु꣣र्द꣡ध꣢द्य꣣ज्ञ꣡प꣢ता꣣व꣡वि꣢ह्रुतम् । वा꣡त꣢जूतो꣣ यो꣡ अ꣢भि꣣र꣡क्ष꣢ति꣣ त्म꣡ना꣢ प्र꣣जाः꣡ पि꣢पर्ति बहु꣣धा꣡ वि रा꣢꣯जति ॥१४५३॥

स्वर सहित पद पाठ

वि꣣भ्रा꣢ट् । वि꣣ । भ्रा꣢ट् । बृ꣣ह꣢त् । पि꣣बतु । सोम्य꣢म् । म꣡धु꣢꣯ । आ꣡युः꣢꣯ । द꣡ध꣢꣯त् । य꣣ज्ञ꣡प꣢तौ । य꣣ज्ञ꣢ । प꣣तौ । अ꣡वि꣢꣯ह्रुतम् । अ꣡वि꣢꣯ । ह्रु꣢तम् । वा꣡त꣢꣯जूतः । वा꣡त꣢꣯ । जू꣣तः । यः꣢ । अ꣡भिर꣢क्षति । अ꣣भि । र꣡क्ष꣢꣯ति । त्म꣡ना꣢꣯ । प्र꣣जाः꣢ । प्र꣣ । जाः꣢ । पि꣣पर्ति । बहुधा꣢ । वि । रा꣣जति ॥१४५३॥


स्वर रहित मन्त्र

विभ्राड् बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ॥१४५३॥


स्वर रहित पद पाठ

विभ्राट् । वि । भ्राट् । बृहत् । पिबतु । सोम्यम् । मधु । आयुः । दधत् । यज्ञपतौ । यज्ञ । पतौ । अविह्रुतम् । अवि । ह्रुतम् । वातजूतः । वात । जूतः । यः । अभिरक्षति । अभि । रक्षति । त्मना । प्रजाः । प्र । जाः । पिपर्ति । बहुधा । वि । राजति ॥१४५३॥

सामवेद - मन्त्र संख्या : 1453
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -
(विभ्राट्) विशेषरूप से भ्राजमान सूर्य (यज्ञपतौ) यजमान को (अविह्रुतम्) अकुटिल (आयुः) आयु (दधत्) प्रदान करता हुआ (बृहत्) विशाल (सोम्यम्) सोम आदि ओषधियों के रस से युक्त (मधु) जल को (पिबतु) पिये, (वातजूतः) सूत्रात्मक प्राण के द्वारा प्रेरित (यः) जो सूर्य (त्मना) अपने-आप (अभि रक्षति) सम्पूर्ण सौरमण्डल की रक्षा करता है, (प्रजाः) जड़-चेतन-रूप प्रजाओं को (पिपर्ति) पालित-पूरित करता है और (बहुधा) अनेक रूपों में (वि राजति) विराजमान होता है, क्योंकि प्रत्येक मास में नवीन-नवीन रूप धारण करता है ॥१॥

भावार्थ - यह जगदीश्वर की ही महिमा है कि उसने वर्षा करनेवाला, बहुत उपकार करनेवाला तेज का गोला सूर्यलोक रचा है ॥१॥

इस भाष्य को एडिट करें
Top