Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1483
ऋषिः - बृहद्दिव आथर्वणः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
4

त꣡दिदा꣢꣯स भु꣡व꣢नेषु꣣ ज्ये꣢ष्ठं꣣ य꣡तो꣢ ज꣣ज्ञ꣢ उ꣣ग्र꣢स्त्वे꣣ष꣡नृ꣢म्णः । स꣣द्यो꣡ ज꣢ज्ञा꣣नो꣡ नि रि꣢꣯णाति꣣ श꣢त्रू꣣न꣢नु꣣ यं꣢꣫ विश्वे꣣ म꣢द꣣न्त्यू꣡माः꣢ ॥१४८३॥

स्वर सहित पद पाठ

त꣢त् । इत् । आ꣣स । भु꣡व꣢꣯नेषु । ज्ये꣡ष्ठ꣢꣯म् । य꣡तः꣢꣯ । ज꣣ज्ञे꣢ । उ꣣ग्रः꣢ । त्वे꣣ष꣡नृ꣢म्णः । त्वे꣣ष꣢ । नृ꣣म्णः । सद्यः꣢ । स꣣ । द्यः꣢ । ज꣣ज्ञानः꣢ । नि । रि꣣णाति । श꣡त्रू꣢꣯न् । अ꣡नु꣢꣯ । यम् । वि꣡श्वे꣢꣯ । म꣡द꣢꣯न्ति । ऊ꣡माः꣢꣯ ॥१४८३॥


स्वर रहित मन्त्र

तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ॥१४८३॥


स्वर रहित पद पाठ

तत् । इत् । आस । भुवनेषु । ज्येष्ठम् । यतः । जज्ञे । उग्रः । त्वेषनृम्णः । त्वेष । नृम्णः । सद्यः । स । द्यः । जज्ञानः । नि । रिणाति । शत्रून् । अनु । यम् । विश्वे । मदन्ति । ऊमाः ॥१४८३॥

सामवेद - मन्त्र संख्या : 1483
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थ -
(तत् इत्) वह ब्रह्म ही (भुवनेषु) सूर्य, नक्षत्र आदि लोकलोकान्तरों में (ज्येष्ठम्) ज्येष्ठ (आस) है, (यतः) जिससे (उग्रः) प्रचण्ड, (त्वेषनृम्णः) प्रदीप्त ज्योतिरूप धनवाला अथवा प्रदीप्त बलवाला सूर्य (शत्रून्) अन्धकार, मलिनता, रोग आदि शत्रुओं को (नि रिणाति) विनष्ट करता है, (यम् अनु) जिसकी अनुकूलता से (विश्वे) सब (ऊमाः) रक्षक पृथिवी, मङ्गल, बुध, चन्द्रमा आदि (मदन्ति) प्रकाश और प्राण को प्राप्त करते हैं ॥१॥

भावार्थ - ज्येष्ठ ब्रह्म ही सूर्य, चन्द्र, पृथिवी, मङ्गल, बुध, बृहस्पति, तारामण्डल आदि लोक-लोकान्तरों का निर्माण करके इस ब्रह्माण्ड का सञ्चालन कर रहा है ॥१॥

इस भाष्य को एडिट करें
Top