Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1567
ऋषिः - भरद्वाजो बार्हस्पत्यो वीतहव्य आङ्गिरसो वा देवता - अग्निः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
5

स꣡मि꣢द्धम꣣ग्निं꣢ स꣣मि꣡धा꣢ गि꣣रा꣡ गृ꣢णे꣣ शु꣡चिं꣢ पाव꣣कं꣢ पु꣣रो꣡ अ꣢ध्व꣣रे꣢ ध्रु꣣व꣢म् । वि꣢प्र꣣ꣳ हो꣡ता꣢रं पुरु꣣वा꣡र꣢म꣣द्रु꣡हं꣢ क꣣वि꣢ꣳ सु꣣म्नै꣡री꣢महे जा꣣त꣡वे꣢दसम् ॥१५६७॥

स्वर सहित पद पाठ

स꣡मि꣢꣯द्धम् । सम् । इ꣣द्धम् । अग्नि꣢म् । स꣣मि꣡धा꣢ । स꣣म् । इ꣡धा꣢꣯ । गि꣣रा꣢ । गृ꣣णे । शु꣣चि꣢꣯म् । पा꣣वक꣢म् । पु꣣रः꣢ । अ꣣ध्वरे꣢ । ध्रु꣣व꣢म् । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । हो꣡ता꣢꣯रम् । पु꣣रुवा꣡र꣢म् । पु꣣रु । वा꣡र꣢꣯म् । अ꣣द्रु꣡ह꣢म् । अ꣣ । द्रु꣡ह꣢꣯म् । क꣣वि꣢म् । सु꣣म्नैः꣢ । ई꣣महे । जात꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् ॥१५६७॥


स्वर रहित मन्त्र

समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् । विप्रꣳ होतारं पुरुवारमद्रुहं कविꣳ सुम्नैरीमहे जातवेदसम् ॥१५६७॥


स्वर रहित पद पाठ

समिद्धम् । सम् । इद्धम् । अग्निम् । समिधा । सम् । इधा । गिरा । गृणे । शुचिम् । पावकम् । पुरः । अध्वरे । ध्रुवम् । विप्रम् । वि । प्रम् । होतारम् । पुरुवारम् । पुरु । वारम् । अद्रुहम् । अ । द्रुहम् । कविम् । सुम्नैः । ईमहे । जातवेदसम् । जात । वेदसम् ॥१५६७॥

सामवेद - मन्त्र संख्या : 1567
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 4; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थ -
(समिद्धम्) तेजस्वी (अग्निम्) अग्रनायक जगदीश्वर की (समिधा गिरा) तेजोमयी वाणी से, मैं (गृणे) स्तुति करता हूँ। (शुचिम्) पवित्र, (पावकम्) पवित्रकर्ता (पुरः) सामने (अध्वरे) उपासना-यज्ञ में (ध्रुवम्) स्थिररूप में विद्यमान, (विप्रम्) विशेषरूप से पूर्णता प्रदान करनेवाले, (होतारम्) सुख आदि देनेवाले, (पुरुवारम्) बहुत वरणीय अथवा बहुत से दोषों का निवारण करनेवाले, (कविम्) क्रान्तद्रष्टा, मेधावी, (जातवेदसम्) सर्वज्ञ, सर्वव्यापक जगदीश्वर से हम (सुम्नैः) सुखकारी स्तोत्रों के द्वारा (ईमहे) याचना करते हैं ॥१॥ यहाँ विशेषणों के साभिप्राय होने से परिकर अलङ्कार है ॥१॥

भावार्थ - जो तेजस्वी, पवित्र, पवित्रकर्ता, स्थिर, छिद्रों को भरनेवाला, सद्गुणों का दाता, दुर्गुणों को दूर करनेवाला, भक्तवत्सल, क्रान्तद्रष्टा, सर्वज्ञ सर्वान्तर्यामी परमेश्वर है, उसका श्रद्धा से सबको भजन करना चाहिए और उससे सद्गुणों की याचना करनी चाहिए ॥१॥

इस भाष्य को एडिट करें
Top