Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1616
ऋषिः - अत्रिर्भौमः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
6

अ꣣ग्रेगो꣡ राजाप्य꣢꣯स्तविष्यते वि꣣मा꣢नो꣣ अ꣢ह्नां꣣ भु꣡व꣢ने꣣ष्व꣡र्पि꣢तः । ह꣡रि꣢र्घृ꣣त꣡स्नुः꣢ सु꣣दृ꣡शी꣢को अर्ण꣣वो꣢ ज्यो꣣ती꣡र꣢थः पवते रा꣣य꣢ ओ꣣꣬क्यः꣢꣯ ॥१६१६॥

स्वर सहित पद पाठ

अ꣣ग्रे꣢गः । अ꣣ग्रे । गः꣢ । रा꣡जा꣢꣯ । अ꣡प्यः꣢꣯ । त꣣विष्यते । विमा꣡नः꣢ । वि꣣ । मा꣡नः꣢꣯ । अ꣡ह्ना꣢꣯म् । अ । ह्ना꣣म् । भु꣡व꣢꣯नेषु । अ꣡र्पि꣢꣯तः । ह꣡रिः꣢꣯ । घृ꣣त꣡स्नुः꣢ । घृ꣣त꣡ । स्नुः꣣ । सुदृ꣡शी꣢कः । सु꣣ । दृ꣡शी꣢꣯कः । अ꣣र्णवः꣢ । ज्यो꣣ती꣡र꣢थः । ज्यो꣣तिः꣢ । रथः । पवते । राये꣢ । ओ꣣꣬क्यः꣢ ॥१६१६॥


स्वर रहित मन्त्र

अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः । हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥१६१६॥


स्वर रहित पद पाठ

अग्रेगः । अग्रे । गः । राजा । अप्यः । तविष्यते । विमानः । वि । मानः । अह्नाम् । अ । ह्नाम् । भुवनेषु । अर्पितः । हरिः । घृतस्नुः । घृत । स्नुः । सुदृशीकः । सु । दृशीकः । अर्णवः । ज्योतीरथः । ज्योतिः । रथः । पवते । राये । ओक्यः ॥१६१६॥

सामवेद - मन्त्र संख्या : 1616
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 21; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 5; मन्त्र » 3
Acknowledgment

पदार्थ -
(अग्रेगः) आगे-आगे चलनेवाला, (राजा) विश्व का राजा, (अप्यः) प्राणों के लिए हितकर, (अह्नां विमानः) दिनों का निर्माण करनेवाला, (भुवनेषु अर्पितः) लोक-लोकान्तरों में व्यापक सोम परमेश्वर (तविष्यते) महिमा-गान द्वारा बढ़ेगा।(घृतस्नुः) वृष्टि-जल को बरसानेवाला, (सुदृशीकः) भली-भाँति दर्शन करने योग्य, (अर्णवः) सद्गुणों का समुद्र, (ज्योतीरथः) सूर्य, चन्द्र, विद्युत् आदि ज्योतिष्मान् पदार्थों को वेग से चलानेवाला, (ओक्यः) गृहरूप देह के लिए हितकर (हरिः) वह हृदयकारी जगदीश्वर (राये) ऐश्वर्य देने के लिए (पवते)प्राप्त होता है ॥३॥

भावार्थ - दिन, रात, पक्ष, मास, ऋतु, दक्षिणायन, उत्तरायण, वर्ष आदि का और सूर्य, चन्द्र, नक्षत्र आदि का बनानेवाला सबका हितकर्ता परमेश्वर सबके द्वारा वन्दनीय है ॥३॥ इस खण्ड में परमात्मा, जीवात्मा, राजा और आचार्य का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति जाननी चाहिये ॥ सोलहवें अध्याय में चतुर्थ खण्ड समाप्त ॥ सोलहवाँ अध्याय समाप्त ॥ सप्तम प्रपाठक में तृतीय अर्ध समाप्त ॥

इस भाष्य को एडिट करें
Top