Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1625
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - विष्णुः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
4

कि꣡मित्ते꣢꣯ विष्णो परि꣣च꣢क्षि꣣ ना꣢म꣣ प्र꣡ यद्व꣢꣯व꣣क्षे꣡ शि꣢पिवि꣣ष्टो꣡ अ꣢स्मि । मा꣡ वर्पो꣢꣯ अ꣣स्म꣡दप꣢꣯ गूह ए꣣त꣢꣫द्यद꣣न्य꣡रू꣢पः समि꣣थे꣢ ब꣣भू꣡थ꣢ ॥१६२५॥

स्वर सहित पद पाठ

कि꣢म् । इत् । ते꣣ । विष्णो । परिच꣡क्षि꣢ । प꣣रि । च꣡क्षि꣢꣯ । ना꣡म꣢꣯ । प्र । यत् । व꣡वक्षे꣢꣯ । शि꣡पिविष्टः꣢ । शि꣢पि । विष्टः꣢ । अ꣣स्मि । मा꣡ । व꣡र्पः꣢꣯ । अ꣣स्म꣢त् । अ꣡प꣢꣯ । गू꣣हः । एत꣢त् । यत् । अ꣣न्य꣡रू꣢पः । अ꣣न्य꣢ । रू꣣पः । समिथे꣢ । स꣣म् । इथे꣢ । ब꣣भू꣡थ꣢ ॥१६२५॥


स्वर रहित मन्त्र

किमित्ते विष्णो परिचक्षि नाम प्र यद्ववक्षे शिपिविष्टो अस्मि । मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥१६२५॥


स्वर रहित पद पाठ

किम् । इत् । ते । विष्णो । परिचक्षि । परि । चक्षि । नाम । प्र । यत् । ववक्षे । शिपिविष्टः । शिपि । विष्टः । अस्मि । मा । वर्पः । अस्मत् । अप । गूहः । एतत् । यत् । अन्यरूपः । अन्य । रूपः । समिथे । सम् । इथे । बभूथ ॥१६२५॥

सामवेद - मन्त्र संख्या : 1625
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 1; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थ -
हे (विष्णो) सर्वव्यापक जगदीश्वर ! (किम् इत् ते) क्या यही आपका (परिचक्षि) चारों ओर प्रकाशनीय स्वरूप है (यत्) जो आप (प्र ववक्षे) कहते हो कि मैं (शिपिविष्टः) किरणों से घिरा हुआ अर्थात् तेजस्वी (अस्मि) हूँ ? उससे अतिरिक्त भी आपका स्वरूप है, यह कहते हैं— (एतत् वर्पः) इस रूप को (अस्मत्) हमसे (मा अप गूहः) मत छिपाओ (यत्) कि आप (समिथे) उपासना-यज्ञ में (अन्यरूपः) जगत्प्रपञ्च में अधिष्ठितरूप से भिन्न (बभूथ) होते हो ॥१॥

भावार्थ - सूर्य आदि जगत्प्रञ्च में परमात्मा का जो तेजोमय रूप है, वह सबको दृष्टिगोचर होता है, परन्तु उसका जगत्प्रपञ्चातीत जो वास्तविक रूप है, उसका योगी लोग ही साक्षात्कार करते हैं ॥१॥

इस भाष्य को एडिट करें
Top