Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1659
ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

पा꣡ता꣢ वृत्र꣣हा꣢ सु꣣त꣡मा घा꣢꣯ गम꣣न्ना꣢꣫रे अ꣣स्म꣢त् । नि꣡ य꣢मते श꣣त꣡मू꣢तिः ॥१६५९॥

स्वर सहित पद पाठ

पा꣡ता꣢ । वृ꣣त्र꣢हा । वृ꣣त्र । हा꣢ । सु꣣त꣢म् । आ । घ꣣ । गमत् । न꣢ । आ꣣रे꣢ । अ꣣स्म꣢त् । नि । य꣣मते । शत꣡मू꣢तिः । श꣣त꣢म् । ऊ꣣तिः ॥१६५९॥


स्वर रहित मन्त्र

पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् । नि यमते शतमूतिः ॥१६५९॥


स्वर रहित पद पाठ

पाता । वृत्रहा । वृत्र । हा । सुतम् । आ । घ । गमत् । न । आरे । अस्मत् । नि । यमते । शतमूतिः । शतम् । ऊतिः ॥१६५९॥

सामवेद - मन्त्र संख्या : 1659
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -
(वृत्रहा) विघ्नों को दूर करनेवाला, (सुतम्) अभिषुत किये हुए श्रद्धा-भक्ति के रस को (पाता) पीनेवाला इन्द्र जगदीश्वर (घ) निश्चय ही (आ गमत्) हमारे पास आये। (अस्मत् आरे) हमसे दूर(न) न रहे। (शतमूतिः) अनन्त रक्षाओंवाला वह (नि यमते) हमें नियन्त्रणपूर्वक चलाये ॥३॥

भावार्थ - जगदीश्वर को अपने समीप अनुभव करके स्तोता जीव नियमपूर्वक ही जीवन बिताता है ॥३॥

इस भाष्य को एडिट करें
Top