Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1814
ऋषिः - परुच्छेपो दैवोदासिः
देवता - अग्निः
छन्दः - अत्यष्टिः
स्वरः - गान्धारः
काण्ड नाम -
4
य꣡जि꣢ष्ठं त्वा꣣ य꣡ज꣢माना हुवेम꣣ ज्ये꣢ष्ठ꣣म꣡ङ्गि꣢रसां विप्र꣣ म꣡न्म꣢भि꣣र्वि꣡प्रे꣢भिः शुक्र꣣ म꣡न्म꣢भिः । प꣡रि꣢ज्मानमिव꣣ द्या꣡ꣳ होता꣢꣯रं चर्षणी꣣ना꣢म् । शो꣣चि꣡ष्के꣢शं꣣ वृ꣡ष꣢णं꣣ य꣢मि꣣मा꣢꣫ विशः꣣ प्रा꣡व꣢न्तु जू꣣त꣢ये꣣ वि꣡शः꣢ ॥१८१४॥
स्वर सहित पद पाठय꣡जि꣢꣯ष्ठम् । त्वा꣣ । य꣡ज꣢꣯मानाः । हु꣣वेम । ज्ये꣡ष्ठ꣢꣯म् । अ꣡ङ्गि꣢꣯रसाम् । वि꣣प्र । वि । प्र । म꣡न्म꣢꣯भिः । वि꣡प्रे꣢꣯भिः । वि । प्रे꣣भिः । शुक्र । म꣡न्म꣢꣯भिः । प꣡रि꣢꣯ज्मानम् । प꣡रि꣢꣯ । ज्मा꣣नम् । इव । द्या꣢म् । हो꣡ता꣢꣯रम् । च꣣र्षणीना꣢म् । शो꣣चि꣡ष्के꣢शम् । शो꣣चिः꣢ । के꣣शम् । वृ꣡ष꣢꣯णम् । य꣢म् । इ꣣माः꣢ । वि꣡शः꣢꣯ । प्र । अ꣣वन्तु । जूत꣡ये꣢ । वि꣡शः꣢꣯ ॥१८१४॥
स्वर रहित मन्त्र
यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः । परिज्मानमिव द्याꣳ होतारं चर्षणीनाम् । शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥१८१४॥
स्वर रहित पद पाठ
यजिष्ठम् । त्वा । यजमानाः । हुवेम । ज्येष्ठम् । अङ्गिरसाम् । विप्र । वि । प्र । मन्मभिः । विप्रेभिः । वि । प्रेभिः । शुक्र । मन्मभिः । परिज्मानम् । परि । ज्मानम् । इव । द्याम् । होतारम् । चर्षणीनाम् । शोचिष्केशम् । शोचिः । केशम् । वृषणम् । यम् । इमाः । विशः । प्र । अवन्तु । जूतये । विशः ॥१८१४॥
सामवेद - मन्त्र संख्या : 1814
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषय - आगे फिर उसी विषय का वर्णन है।
पदार्थ -
हे (विप्र) विशेष रूप से पूर्णता करनेवाले जगदीश ! (यजमानाः) उपासना-यज्ञ के याज्ञिक हम (यजिष्ठम्) सबसे बड़े यज्ञकर्ता, (अङ्गिरसां जयेष्ठम्) तपस्वियों में श्रेष्ठ (त्वा) आपको (मन्मभिः) वेदमन्त्रों से (हुवेम) पुकारें। हे (शुक्र) तेजस्वी और पवित्र परमात्मन् ! (मन्मभिः) मननशील (विप्रेभिः) विद्वान् उपासकों के साथ मिलकर आपको पुकारें। (द्याम्) आकाश को (परिज्मानम् इव) मानो सूर्य द्वारा मापनेवाले और (चर्षणीनाम्) मनुष्यों के (होतारम्) सुखप्रदाता, (शोचिष्केशम्) तेजों से प्रकाशमान, (वृषणम्) वृष्टिकर्ता (यम्) जिन आपकी (इमाः) ये (विशः) प्रजाएँ उपासना करती हैं, उन आपको (विशः) वे प्रजाएँ, (जूतये) बल, वेग आदि की प्राप्ति के लिए (प्रावन्तु) प्राप्त कर लें ॥२॥ यहाँ ‘परिज्मानमिव द्याम्’ में उत्प्रेक्षालङ्कार, ‘मन्मभिः’ की आवृत्ति में यमक और ‘विप्र, विप्रे’ में छेकानुप्रास है ॥२॥
भावार्थ - विप्रजनों के साथ मिलकर सामूहिक उपासना से सबको उस परमात्मा की पूजा करनी चाहिए, जो सृष्टियज्ञ का सञ्चालक, ज्येष्ठ, श्रेष्ठ, सर्वाधिक तेजस्वी और मनोरथों को पूर्ण करनेवाला है तथा जो सूर्य को पूर्व से पश्चिम तक यात्रा कराता हुआ उसके द्वारा मानो आकाश को मापता है ॥२॥
इस भाष्य को एडिट करें