Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1843
ऋषिः - सुपर्णः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
4

अ꣣भि꣢ वा꣣जी꣢ वि꣣श्व꣡रू꣢पो ज꣣नि꣡त्र꣢ꣳ हि꣣र꣢ण्य꣣यं बि꣢भ्र꣣द꣡त्क꣢ꣳ सुप꣣र्णः꣢ । सू꣡र्य꣢स्य भा꣣नु꣡मृ꣢तु꣣था꣡ वसा꣢꣯नः꣣ प꣡रि꣢ स्व꣣यं꣡ मेध꣢꣯मृ꣣ज्रो꣡ ज꣢जान ॥१८४३

स्वर सहित पद पाठ

अ꣣भि꣢ । वा꣣जी꣢ । वि꣣श्व꣡रू꣢पः । वि꣣श्व꣢ । रू꣣पः । ज꣡नित्र꣢म् । हि꣣रण्य꣡य꣢म् । बि꣡भ्र꣢꣯त् । अ꣡त्क꣢꣯म् । सु꣣पर्णः꣢ । सु꣣ । प꣢र्णः । सू꣡र्य꣢꣯स्य । भा꣣नु꣢म् । ऋ꣣तुथा꣢ । व꣡सा꣢꣯नः । प꣡रि꣢꣯ । स्व꣣य꣢म् । मे꣡ध꣢꣯म् । ऋ꣣ज्रः꣢ । ज꣣जान ॥१८४३॥


स्वर रहित मन्त्र

अभि वाजी विश्वरूपो जनित्रꣳ हिरण्ययं बिभ्रदत्कꣳ सुपर्णः । सूर्यस्य भानुमृतुथा वसानः परि स्वयं मेधमृज्रो जजान ॥१८४३


स्वर रहित पद पाठ

अभि । वाजी । विश्वरूपः । विश्व । रूपः । जनित्रम् । हिरण्ययम् । बिभ्रत् । अत्कम् । सुपर्णः । सु । पर्णः । सूर्यस्य । भानुम् । ऋतुथा । वसानः । परि । स्वयम् । मेधम् । ऋज्रः । जजान ॥१८४३॥

सामवेद - मन्त्र संख्या : 1843
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 7; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थ -
(वाजी) बलवान् (विश्वरूपः) सब रूपों को देनेवाला, (सुपर्णः) श्रेष्ठ पालनकर्ता, (ऋज्रः) सर्वव्यापक वह अग्निनामक परमेश्वर (जनित्रम्) वृष्टि के उत्पादक, (हिरण्ययम्) सुनहरे (अत्कम्) विद्युद्रूप वज्र को (बिभ्रत्) धारण करता हुआ, (ऋतुथा) ऋतुओं के अनुकूल (सूर्यस्य) सूर्य के (भानुम्) तेज को (वसानः) बसाता हुआ (स्वयम्) अपने आप (मेघम्) सृष्टि-यज्ञ को (जजान) चला रहा है ॥१॥

भावार्थ - संसार में जो कुछ भी प्राकृतिक घटना-चक्र चल रहा है, उस सबको परमेश्वर ही सञ्चालित करता है ॥१॥

इस भाष्य को एडिट करें
Top