Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 392
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
6

य꣢स्य꣣ त्य꣡च्छम्ब꣢꣯रं꣣ म꣢दे꣣ दि꣡वो꣢दासाय र꣣न्ध꣡य꣢न् । अ꣣य꣡ꣳ स सोम꣢꣯ इन्द्र ते सु꣣तः꣡ पिब꣢꣯ ॥३९२॥

स्वर सहित पद पाठ

य꣡स्य꣢꣯ । त्यत् । शं꣡ब꣢꣯रम् । शम् । ब꣣रम् । म꣡दे꣢ । दि꣡वो꣢꣯दासाय । दि꣡वः꣢꣯ । दा꣣साय । रन्ध꣡य꣢न् । अ꣣य꣢म् । सः । सो꣡मः꣢ । इ꣣न्द्र । ते । सुतः꣢ । पि꣡ब꣢꣯ ॥३९२॥


स्वर रहित मन्त्र

यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयन् । अयꣳ स सोम इन्द्र ते सुतः पिब ॥३९२॥


स्वर रहित पद पाठ

यस्य । त्यत् । शंबरम् । शम् । बरम् । मदे । दिवोदासाय । दिवः । दासाय । रन्धयन् । अयम् । सः । सोमः । इन्द्र । ते । सुतः । पिब ॥३९२॥

सामवेद - मन्त्र संख्या : 392
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment

पदार्थ -
हे (इन्द्र) विघ्नविदारक परमात्मन् ! (यस्य) जिस पुरुषार्थमिश्रित भक्तिरूप सोमरस के (मदे) हर्ष में (दिवोदासाय) मन आदि को प्रकाश देनेवाले जीवात्मा की सहायता के लिए, आप (शम्बरम्) योगमार्ग में आये आनन्द और शान्ति के आच्छादक विघ्नसमूह को (रन्धयन्) विनष्ट करते हुए (त्यत्) प्रसिद्ध वीर कर्म को करते हो, (अयं सः) यह वह (सोमः) पुरुषार्थमिश्रित भक्तिरस (ते) आपके लिए (सुतः) अभिषुत है, उसका (पिब) पान करो ॥२॥

भावार्थ - पुरुषार्थपूर्ण भक्ति से आराधना किया गया परमेश्वर योगसाधक के मार्ग में आये हुए सब विघ्नों का निराकरण करके योगसिद्धि प्रदान करता है ॥२॥

इस भाष्य को एडिट करें
Top