Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 459
ऋषिः - परुच्छेपो दैवोदासिः
देवता - इन्द्रः
छन्दः - अत्यष्टिः
स्वरः - गान्धारः
काण्ड नाम - ऐन्द्रं काण्डम्
9
ए꣡न्द्र꣢ या꣣ह्यु꣡प꣢ नः परा꣣व꣢तो꣣ ना꣡यमच्छा꣢꣯ वि꣣द꣡था꣢नीव꣣ स꣡त्प꣢ति꣣र꣢स्ता꣣ रा꣡जे꣢व꣣ स꣡त्प꣢तिः । ह꣡वा꣢महे त्वा꣣ प्र꣡य꣢स्वन्तः सु꣣ते꣢꣫ष्वा पु꣣त्रा꣢सो꣣ न꣢ पि꣣त꣢रं꣣ वा꣡ज꣢सातये꣣ म꣡ꣳहि꣢ष्ठं꣣ वा꣡ज꣢सातये ॥४५९॥
स्वर सहित पद पाठआ꣢ । इ꣣न्द्र । याहि । उ꣡प꣢꣯ । नः । परा꣣व꣢तः । न । अ꣣य꣢म् । अ꣡च्छ꣢꣯ । वि꣣द꣡था꣢नि । इ꣣व । स꣡त्प꣢꣯तिः । सत् । प꣣तिः । अ꣡स्ता꣢꣯ । रा꣡जा꣢꣯ । इ꣣व । स꣡त्प꣢꣯तिः । सत् । प꣣तिः । ह꣡वा꣢꣯महे । त्वा꣣ । प्र꣡य꣢स्वन्तः । सु꣣ते꣡षु꣢ । आ । पु꣣त्रा꣡सः꣢ । पु꣣त् । त्रा꣡सः꣢꣯ । न । पि꣣त꣡र꣢म् । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । म꣡ꣳहि꣢꣯ष्ठम् । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये ॥४५९॥
स्वर रहित मन्त्र
एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्ता राजेव सत्पतिः । हवामहे त्वा प्रयस्वन्तः सुतेष्वा पुत्रासो न पितरं वाजसातये मꣳहिष्ठं वाजसातये ॥४५९॥
स्वर रहित पद पाठ
आ । इन्द्र । याहि । उप । नः । परावतः । न । अयम् । अच्छ । विदथानि । इव । सत्पतिः । सत् । पतिः । अस्ता । राजा । इव । सत्पतिः । सत् । पतिः । हवामहे । त्वा । प्रयस्वन्तः । सुतेषु । आ । पुत्रासः । पुत् । त्रासः । न । पितरम् । वाजसातये । वाज । सातये । मꣳहिष्ठम् । वाजसातये । वाज । सातये ॥४५९॥
सामवेद - मन्त्र संख्या : 459
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment
विषय - अगले मन्त्र में इन्द्र नाम से परमात्मा और आचार्य का आह्वान किया गया है।
पदार्थ -
हे (इन्द्र) परमैश्वर्यवन् परमात्मन् एवं विद्या के ऐश्वर्य से युक्त आचार्य ! (अयम्) यह आप (नः अच्छ) हमारे प्रति (उप आ याहि) आइये, (परावतः न) जैसे कोई दूरदेश से आता है, और (सत्पतिः) श्रेष्ठ गृहपति (विदथान् इव) जैसे यज्ञों में आता है, और (सत्पतिः) सज्जनों का पालक (राजा) राजा (अस्ता इव) जैसे राजदरबार में आता है। (प्रयस्वन्तः) प्रयत्नवान् हम (त्वा) आपको (सुतेषु) आनन्द-रसों, वीर-रसों और विद्या-रसों के निमित्त से (आ हवामहे) बुलाते हैं। (पुत्रासः न) जैसे पुत्र (पितरम्) पिता को (वाजसातये) अन्नादि की प्राप्ति के लिए बुलाते हैं, वैसे ही (मंहिष्ठम्) धन, बल, विद्या आदि के अतिशय दानी आपको, हम (वाजसातये) धन, बल, विद्या आदि की प्राप्ति के लिए बुलाते हैं ॥३॥ इस मन्त्र में चार उपमाएँ हैं। ‘सत्पति’ और ‘वाजसातये’ की एक-एक बार आवृत्ति में यमक अलङ्कार है ॥३॥
भावार्थ - जगदीश्वर और गुरुजन जिसके अनुकूल होते हैं, वह सब विपत्तियों को पार करके उत्कृष्ट ऐश्वर्यों को प्राप्त कर लेता है ॥३॥
इस भाष्य को एडिट करें