Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 519
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - पावमानं काण्डम्
5

पु꣣नानः꣡ सो꣢म꣣ जा꣡गृ꣢वि꣣र꣢व्या꣣ वा꣢रैः꣣ प꣡रि꣢ प्रि꣣यः꣢ । त्वं꣡ विप्रो꣢꣯ अभवोऽङ्गिरस्तम꣣ म꣡ध्वा꣢ य꣣ज्ञं꣡ मि꣢मिक्ष णः ॥५१९॥

स्वर सहित पद पाठ

पु꣣नानः꣢ । सो꣣म । जा꣡गृ꣢꣯विः । अ꣡व्याः꣢꣯ । वा꣡रैः꣢꣯ । प꣡रि꣢꣯ । प्रि꣣यः꣢ । त्वम् । वि꣡प्रः꣢꣯ । वि । प्रः꣣ । अभवः । अङ्गिरस्तम । म꣡ध्वा꣢꣯ । य꣣ज्ञ꣢म् । मि꣣मिक्ष । नः ॥५१९॥


स्वर रहित मन्त्र

पुनानः सोम जागृविरव्या वारैः परि प्रियः । त्वं विप्रो अभवोऽङ्गिरस्तम मध्वा यज्ञं मिमिक्ष णः ॥५१९॥


स्वर रहित पद पाठ

पुनानः । सोम । जागृविः । अव्याः । वारैः । परि । प्रियः । त्वम् । विप्रः । वि । प्रः । अभवः । अङ्गिरस्तम । मध्वा । यज्ञम् । मिमिक्ष । नः ॥५१९॥

सामवेद - मन्त्र संख्या : 519
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment

पदार्थ -
हे (अङ्गिरस्तम) अतिशय तेजस्वी (सोम) मेरे अन्तरात्मन् ! (जागृविः) जागरूक, (अव्याः वारैः) भेड़ों के बालों से निर्मित दशापवित्रों के सदृश बुद्धि के तर्कों से (परि पुनानः) असत्य के त्याग तथा सत्य के स्वीकार द्वारा स्वयं को पवित्र करता हुआ (प्रियः) सबका प्रिय (त्वम्) तू (विप्रः) ज्ञानी (अभवः) हो गया है। वह तू (नः) हमारे (यज्ञम्) जीवन-यज्ञ को (मध्वा) माधुर्य से (मिमिक्ष) सींचने का प्रयत्न कर ॥९॥

भावार्थ - मनुष्यों को चाहिए कि वे जागरूक, पवित्र, सबके प्रिय, ज्ञानी, तेजस्वी और मधुर व्यवहार करनेवाले होवें ॥९॥

इस भाष्य को एडिट करें
Top