Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 559
ऋषिः - सिकता निवावरी
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - पावमानं काण्डम्
8
वृ꣡षा꣢ मती꣣नां꣡ प꣢वते विचक्ष꣣णः꣢꣫ सोमो꣣ अ꣡ह्नां꣢ प्रतरी꣣तो꣡षसा꣢꣯ꣳ दि꣣वः꣢ । प्रा꣣णा꣡ सिन्धू꣢꣯नाꣳ क꣣ल꣡शा꣢ꣳ अचिक्रद꣣दि꣡न्द्र꣢स्य꣣ हा꣡र्द्या꣢वि꣣श꣡न्म꣢नी꣣षि꣡भिः꣢ ॥५५९॥
स्वर सहित पद पाठवृ꣡षा꣢꣯ । म꣣ती꣢नाम् । प꣣वते । विचक्षणः꣢ । वि꣣ । चक्षणः꣢ । सो꣡मः꣢꣯ । अ꣡ह्ना꣢꣯म् । अ । ह्ना꣣म् । प्रतरीता꣢ । प्र꣣ । तरीता꣢ । उ꣣ष꣡सा꣢म् । दि꣣वः꣢ । प्रा꣣णा꣢ । प्र꣣ । आना꣢ । सि꣡न्धू꣢꣯नाम् । क꣣ल꣡शा꣢न् । अ꣣चिक्रदत् । इ꣡न्द्र꣢꣯स्य । हा꣡र्दि꣢꣯ । आ꣣विश꣢न् । आ꣣ । विश꣢न् । म꣣नीषि꣡भिः꣢ ॥५५९॥
स्वर रहित मन्त्र
वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसाꣳ दिवः । प्राणा सिन्धूनाꣳ कलशाꣳ अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥५५९॥
स्वर रहित पद पाठ
वृषा । मतीनाम् । पवते । विचक्षणः । वि । चक्षणः । सोमः । अह्नाम् । अ । ह्नाम् । प्रतरीता । प्र । तरीता । उषसाम् । दिवः । प्राणा । प्र । आना । सिन्धूनाम् । कलशान् । अचिक्रदत् । इन्द्रस्य । हार्दि । आविशन् । आ । विशन् । मनीषिभिः ॥५५९॥
सामवेद - मन्त्र संख्या : 559
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
विषय - अगले मन्त्र में पुनः उसी विषय का वर्णन है।
पदार्थ -
(विचक्षणः) विशेष द्रष्टा और दृष्टिप्रदाता (सोमः) परमात्मा (मतीनाम्) प्रज्ञाओं का (वृषा) वर्षक होता हुआ (पवते) उपासकों को प्राप्त होता है । वही (अह्नाम्) दिनों का, (उषसाम्) उषाओं का और (दिवः) सूर्य का (प्रतरीता) संतारक और सञ्चालक होता है। (प्राणा) सबका प्राणभूत वह (सिन्धूनाम्) नदियों के (कलशान्) कल-कल निनाद करनेवाले प्रवाहों को (अचिक्रदत्) शब्दयुक्त करता है। वही (मनीषिभिः) मन को सन्मार्ग में प्रेरित करनेवाले स्तोत्रों से (इन्द्रस्य) जीवात्मा के (हार्दि) हृत्प्रदेश में (आ विशन्) प्रविष्ट होता है ॥६॥
भावार्थ - सब मनुष्यों को चाहिए कि सर्वद्रष्टा, सबको विवेक प्रदान करनेवाले, उषा-सूर्य-दिन आदि के व्यवस्थापक, नदियों को कल-कल निनाद करानेवाले परमात्मा को हृदय में धारण करें ॥६॥
इस भाष्य को एडिट करें