Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 607
ऋषिः - गृत्समदः शौनकः
देवता - अपांनपात्
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आरण्यं काण्डम्
10
स꣢म꣣न्या꣡ यन्त्युप꣢꣯यन्त्य꣣न्याः꣡ स꣢मा꣣न꣢मू꣣र्वं꣢ न꣣꣬द्य꣢꣯स्पृणन्ति । त꣢मू꣣ शु꣢चि꣣ꣳ शु꣡च꣢यो दीदि꣣वा꣡ꣳस꣢म꣣पा꣡न्नपा꣢꣯त꣣मु꣡प꣢ य꣣न्त्या꣡पः꣢ ॥६०७॥
स्वर सहित पद पाठस꣢म् । अ꣣न्याः꣢ । अ꣣न् । याः꣢ । य꣡न्ति꣢꣯ । उ꣡प꣢꣯ । य꣣न्ति । अन्याः꣢ । अ꣣न् । याः꣢ । स꣣मान꣢म् । स꣣म् । आन꣢म् । ऊ꣣र्व꣢म् । न꣣द्यः꣢꣯ । पृ꣣णन्ति । त꣢म् । उ꣣ । शु꣡चि꣢꣯म् । शु꣡चयः꣢꣯ । दी꣣दिवाँ꣡स꣢म् । अ꣣पा꣢म् । न꣡पा꣢꣯तम् । उ꣡प꣢꣯ । य꣣न्ति । आ꣡पः꣢꣯ ॥६०७॥
स्वर रहित मन्त्र
समन्या यन्त्युपयन्त्यन्याः समानमूर्वं नद्यस्पृणन्ति । तमू शुचिꣳ शुचयो दीदिवाꣳसमपान्नपातमुप यन्त्यापः ॥६०७॥
स्वर रहित पद पाठ
सम् । अन्याः । अन् । याः । यन्ति । उप । यन्ति । अन्याः । अन् । याः । समानम् । सम् । आनम् । ऊर्वम् । नद्यः । पृणन्ति । तम् । उ । शुचिम् । शुचयः । दीदिवाँसम् । अपाम् । नपातम् । उप । यन्ति । आपः ॥६०७॥
सामवेद - मन्त्र संख्या : 607
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment
विषय - अगले मन्त्र में नदियों के दृष्टान्त से परमात्मा की महिमा वर्णित है।
पदार्थ -
(अन्याः) कुछ नदियाँ (सं यन्ति) एक-दूसरी से मिलकर समुद्र को प्राप्त होती हैं, (अन्याः) और दूसरी कुछ नदियाँ (उपयन्ति) स्वतन्त्र रूप से पृथक्-पृथक् समुद्र में पहुँचती हैं। (नद्यः) वे सभी नदियाँ (समानम्) एक ही (ऊर्वम्) समुद्र की अग्नि को (पृणन्ति) तृप्त करती हैं। इसी प्रकार (तम् उ) उसी (शुचिम्) पवित्र (दीदिवांसम्) देदीप्यमान, (अपाम्) आप्त प्रजाओं को (नपातम्) पतित न करनेवाले, प्रत्युत उन्नत करनेवाले परमात्मारूप अग्नि को (आपः) आप्त प्रजाएँ (उपयन्ति) प्राप्त होती हैं ॥६॥ इस मन्त्र में व्यङ्ग्य-साम्यवाले दो वाक्यों में एक ही सामान्य धर्म ‘पृणन्ति’ और ‘उपयन्ति’ इन पृथक्-पृथक् शब्दों से वर्णित होने के कारण प्रतिवस्तूपमा अलङ्कार है। ‘सम, समा,’ ‘न्या, न्या,’ ‘यन्त्यु, यन्त्य,’ ‘पयन्त्य, पयन्त्या’ में छेकानुप्रास है ॥६॥
भावार्थ - जैसे व्याप्त नदियाँ एक ही समुद्र को भरती हैं, वैसे ही आप्त प्रजाएँ एक ही परमात्मा को प्राप्त होती हैं ॥६॥
इस भाष्य को एडिट करें