Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 909
ऋषिः - सुतंभर आत्रेयः देवता - अग्निः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
8

य꣣ज्ञ꣡स्य꣢ के꣣तुं꣡ प्र꣢थ꣣मं꣢ पु꣣रो꣡हि꣢तम꣣ग्निं꣡ न꣢꣯रस्त्रिषध꣣स्थे꣡ समि꣢꣯न्धते । इ꣡न्द्रे꣢ण दे꣣वैः꣢ स꣣र꣢थ꣣ꣳस꣢ ब꣣र्हि꣢षि꣣ सी꣢द꣣न्नि꣡ होता꣢꣯ य꣣ज꣡था꣢य सु꣣क्र꣡तुः꣢ ॥९०९॥

स्वर सहित पद पाठ

य꣡ज्ञ꣢स्य । के꣣तु꣢म् । प्रथ꣣म꣢म् । पु꣣रो꣡हि꣢तम् । पु꣣रः꣢ । हि꣣तम् । अग्नि꣢म् । न꣡रः꣢꣯ । त्रि꣣षधस्थे꣢ । त्रि꣣ । सधस्थे꣢ । सम् । इ꣡न्धते । इ꣡न्द्रे꣢꣯ण । दे꣣वैः꣢ । स꣣र꣡थ꣢म् । स꣣ । र꣡थ꣢꣯म् । सः । ब꣣र्हि꣡षि꣢ । सी꣡द꣢꣯त् । नि । हो꣡ता꣢꣯ । य꣣ज꣡था꣢य । सु꣣क्र꣡तुः꣢ । सु꣣ । क्रतुः ॥९०९॥१


स्वर रहित मन्त्र

यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते । इन्द्रेण देवैः सरथꣳस बर्हिषि सीदन्नि होता यजथाय सुक्रतुः ॥९०९॥


स्वर रहित पद पाठ

यज्ञस्य । केतुम् । प्रथमम् । पुरोहितम् । पुरः । हितम् । अग्निम् । नरः । त्रिषधस्थे । त्रि । सधस्थे । सम् । इन्धते । इन्द्रेण । देवैः । सरथम् । स । रथम् । सः । बर्हिषि । सीदत् । नि । होता । यजथाय । सुक्रतुः । सु । क्रतुः ॥९०९॥१

सामवेद - मन्त्र संख्या : 909
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -
(यज्ञस्य) अध्यात्म यज्ञ के (केतुम्) ध्वज के समान स्थित अथवा प्रज्ञापक, (प्रथमम्) मुख्य, (पुरोहितम्) सम्मुख निहित (अग्निम्) तेजस्वी परमेश्वर को (नरः) उपासक मनुष्य (त्रिषधस्थे) ज्ञान, कर्म और उपासना ये तीनों जहाँ एक साथ स्थित होते हैं, उस जीवात्मा में (समिन्धते) भली-भाँति प्रदीप्त करते हैं। (इन्द्रेण) जीवात्मा तथा (देवैः) मन, बुद्धि, प्राण एवं इन्द्रिय रूप देवों के साथ (सरथम्) शरीररूप समान रथ में स्थित, अथवा (इन्द्रेण) सूर्य तथा (देवैः) वायु, जल, पृथिवी,मङ्गल, बुध, चन्द्र नक्षत्र आदि देवों के साथ (सरथम्) ब्रह्माण्डरूप समान रथ में स्थित (सः) वह (होता) सुख आदि का दाता, (सुक्रतुः) शुभ प्रज्ञावाला तथा शुभ कर्मोंवाला अग्नि नामक परमेश्वर (यजथाय) देह में सब इन्द्रिय आदि में और बाहर सब सूर्य, चन्द्र, पृथिवी आदि में सामञ्जस्य करने के लिए (बर्हिषि) शरीर-यज्ञ वा ब्रह्माण्ड-यज्ञ में (निषीदत्) बैठा हुआ है ॥३॥

भावार्थ - अपने अन्तरात्मा में महान् परमात्मा-रूप अग्नि को भली-भाँति प्रदीप्त करके उपासना-यज्ञ का अनुष्ठान करना चाहिए ॥३॥

इस भाष्य को एडिट करें
Top