Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 908
ऋषिः - सुतंभर आत्रेयः देवता - अग्निः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
4

त्वा꣡म꣢ग्ने꣣ अ꣡ङ्गि꣢रसो꣣ गु꣡हा꣢ हि꣣त꣡मन्व꣢꣯विन्दञ्छिश्रिया꣣णं꣡ वने꣢꣯वने । स꣡ जा꣢यसे म꣣थ्य꣡मा꣢नः꣣ स꣡हो꣢ म꣣ह꣡त्त्वामा꣢꣯हुः꣣ स꣡ह꣢सस्पु꣣त्र꣡म꣢ङ्गिरः ॥९०८॥

स्वर सहित पद पाठ

त्वाम् । अ꣣ग्ने । अ꣡ङ्गि꣢꣯रसः । गु꣡हा꣢꣯ । हि꣣त꣢म् । अ꣡नु꣢꣯ । अ꣣विन्दन् । शिश्रियाण꣢म् । व꣡ने꣢꣯वने । व꣡ने꣢꣯ । व꣣ने । सः꣢ । जा꣣यसे । मध्य꣡मा꣢नः । स꣡हः꣢꣯ । म꣣ह꣢त् । त्वाम् । आ꣣हुः । स꣡ह꣢꣯सः । पु꣣त्र꣢म् । पु꣣त् । त्र꣢म् । अ꣢ङ्गिरः ॥९०८॥


स्वर रहित मन्त्र

त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने । स जायसे मथ्यमानः सहो महत्त्वामाहुः सहसस्पुत्रमङ्गिरः ॥९०८॥


स्वर रहित पद पाठ

त्वाम् । अग्ने । अङ्गिरसः । गुहा । हितम् । अनु । अविन्दन् । शिश्रियाणम् । वनेवने । वने । वने । सः । जायसे । मध्यमानः । सहः । महत् । त्वाम् । आहुः । सहसः । पुत्रम् । पुत् । त्रम् । अङ्गिरः ॥९०८॥

सामवेद - मन्त्र संख्या : 908
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -
हे (अग्ने) अग्रनायक परमेश्वर ! (गुहा हितम्) गुहा में निहित अर्थात् गुह्य, (वने वने) प्रत्येक किरण में वा प्रत्येक जीव में (शिश्रियाणम्) विद्यमान (त्वाम्) आपको (अङ्गिरसः) तपस्वी प्राणायामाभ्यासी जन(अन्वविन्दन्) प्राप्त कर लेते हैं। (सः) वह आप (मथ्यमानः) ध्यान किये जाते हुए (महत् सहः) उपासक के महान् बल (जायसे) हो जाते हो। हे (अङ्गिरः) प्राणों के समान प्रिय ! (त्वाम्) आपको (सहसः) बल का (पुत्रम्) पुतला (आहुः) कहते हैं ॥२॥

भावार्थ - परमेश्वर प्रत्येक पदार्थ में विद्यमान होता हुआ भी चर्मचक्षु से दिखायी न देने के कारण गुह्य है। तप और ध्यान से ही वह प्राप्त होने योग्य है। ध्यानी लोग उसके महान् बल और तेज का साक्षात्कार करते हैं ॥२॥

इस भाष्य को एडिट करें
Top