Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 977
ऋषिः - अवत्सारः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
8
उ꣣त꣡ नो꣢ गो꣣वि꣡द꣢श्व꣣वि꣡त्पव꣢꣯स्व सो꣣मा꣡न्ध꣢सा । म꣣क्षू꣡त꣢मेभि꣣र꣡ह꣢भिः ॥९७७॥
स्वर सहित पद पाठउत꣢ । नः꣣ । गोवि꣢त् । गो꣣ । वि꣢त् । अ꣣श्ववि꣢त् । अ꣣श्व । वि꣢त् । प꣡व꣢꣯स्व । सो꣣म । अ꣡न्ध꣢꣯सा । म꣣क्षू꣡त꣢मेभिः । अ꣡ह꣢꣯भिः । अ । ह꣣भिः ॥९७७॥
स्वर रहित मन्त्र
उत नो गोविदश्ववित्पवस्व सोमान्धसा । मक्षूतमेभिरहभिः ॥९७७॥
स्वर रहित पद पाठ
उत । नः । गोवित् । गो । वित् । अश्ववित् । अश्व । वित् । पवस्व । सोम । अन्धसा । मक्षूतमेभिः । अहभिः । अ । हभिः ॥९७७॥
सामवेद - मन्त्र संख्या : 977
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषय - अब जगदीश्वर का आह्वान करते हैं।
पदार्थ -
हे (सोम) सर्वैश्वर्यसम्पन्न राजाधिराज परमात्मन् ! (उत) और, आप (अन्धसा) आनन्दरस के साथ (गोवित्) गौएँ प्राप्त करानेवाले वा दिव्य प्रकाश प्राप्त करानेवाले, (अश्ववित्) घोड़े प्राप्त करानेवाले वा प्राण-बल प्राप्त करानेवाले होकर (मक्षूतमेभिः अहभिः) शीघ्रतम दिनों में अर्थात् जल्दी ही (नः) हमें (पवस्व) प्राप्त होओ ॥३॥
भावार्थ - जगदीश्वर हमें पुरुषार्थी बनाकर दिव्य संपत्ति वा भौतिक संपत्ति से परिपूर्ण करे ॥३॥
इस भाष्य को एडिट करें