Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 978
ऋषिः - अवत्सारः काश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

यो꣢ जि꣣ना꣢ति꣣ न꣡ जीय꣢꣯ते꣣ ह꣢न्ति꣣ श꣡त्रु꣢म꣣भी꣡त्य꣢ । स꣡ प꣢वस्व सहस्रजित् ॥९७८॥

स्वर सहित पद पाठ

यः꣢ । जि꣣ना꣡ति꣢ । न । जी꣡य꣢꣯ते । ह꣡न्ति꣢꣯ । श꣡त्रु꣢꣯म् । अ꣣भी꣡त्य꣢ । अ꣣भि । इ꣡त्य꣢꣯ । सः । पव꣣स्व । सहस्रजित् । सहस्र । जित् ॥९७८॥


स्वर रहित मन्त्र

यो जिनाति न जीयते हन्ति शत्रुमभीत्य । स पवस्व सहस्रजित् ॥९७८॥


स्वर रहित पद पाठ

यः । जिनाति । न । जीयते । हन्ति । शत्रुम् । अभीत्य । अभि । इत्य । सः । पवस्व । सहस्रजित् । सहस्र । जित् ॥९७८॥

सामवेद - मन्त्र संख्या : 978
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 2; मन्त्र » 4
Acknowledgment

पदार्थ -
 (यः) जो आप (जिनाति) विघ्नों वा विपत्तियों को विनष्ट करते हो, (न जीयते) किसी से पराजित नहीं होते हो, प्रत्युत (अभीत्य) आक्रमण करके (शत्रुम्) शत्रु काम, क्रोध आदि को (हन्ति) मारते हो, (सः) वह आप (सहस्रजित्) हजारों आन्तरिक एवं बाह्य सम्पदाओं के विजेता होते हुए (पवस्व) हे पवमान सोम अर्थात् क्रियाशील जीवात्मन् ! प्रगति करो ॥४॥

भावार्थ - परमेश्वर का उपासक उसकी मित्रता प्राप्त करके प्रचण्ड से प्रचण्ड बाह्य तथा आन्तरिक शत्रुओं को जीत सकता है ॥४॥

इस भाष्य को एडिट करें
Top