Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 996
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

इ꣡षं꣢ तो꣣का꣡य꣢ नो꣣ द꣡ध꣢द꣣स्म꣡भ्य꣢ꣳ सोम वि꣣श्व꣡तः꣢ । आ꣡ प꣢वस्व सह꣣स्रि꣡ण꣢म् ॥९९६॥

स्वर सहित पद पाठ

इ꣡ष꣢꣯म् । तो꣣का꣡य꣢ । नः꣣ । द꣡ध꣢꣯त् । अ꣣स्म꣢भ्य꣢म् । सो꣣म । विश्व꣡तः꣢ । आ । प꣣वस्व । सहस्रि꣡ण꣢म् ॥९९६॥


स्वर रहित मन्त्र

इषं तोकाय नो दधदस्मभ्यꣳ सोम विश्वतः । आ पवस्व सहस्रिणम् ॥९९६॥


स्वर रहित पद पाठ

इषम् । तोकाय । नः । दधत् । अस्मभ्यम् । सोम । विश्वतः । आ । पवस्व । सहस्रिणम् ॥९९६॥

सामवेद - मन्त्र संख्या : 996
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 4; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -
हे (सोम) परमैश्वर्यशालिन् जगदीश्वर ! आप (नः) हमारे (तोकाय) सन्तान के लिए और (अस्मभ्यम्) हमारे लिए (विश्वतः) सब ओर से (इषम्) अन्न तथा विज्ञान (दधत्) प्रदान करते हुए (सहस्रिणम्) हजार संख्यावाले आन्तरिक तथा बाह्य ऐश्वर्य को (आ पवस्व) प्राप्त कराइये ॥३॥

भावार्थ - परमेश्वर के ध्यान से बल पाकर मनुष्य सारे विशाल दिव्य एवं भौतिक ऐश्वर्य को पा सकता है ॥३॥

इस भाष्य को एडिट करें
Top