Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1019
ऋषिः - मन्युर्वासिष्ठः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
4

इ꣡न्दु꣢र्वा꣣जी꣡ प꣢वते꣣ गो꣡न्यो꣢घा꣣ इ꣢न्द्रे꣣ सो꣢मः꣣ स꣢ह꣣ इ꣢न्व꣣न्म꣡दा꣢य । ह꣢न्ति꣣ र꣢क्षो꣣ बा꣡ध꣢ते꣣ प꣡र्यरा꣢꣯तिं꣣ व꣡रि꣢वस्कृ꣣ण्व꣢न्वृ꣣ज꣡न꣢स्य꣣ रा꣡जा꣢ ॥१०१९॥

स्वर सहित पद पाठ

इ꣡न्दुः꣢꣯ । वा꣣जी꣢ । प꣣वते । गो꣡न्यो꣢꣯घाः । गो । न्यो꣣घाः । इ꣡न्द्रे꣢꣯ । सो꣡मः꣢꣯ । स꣡हः꣢꣯ । इ꣡न्व꣢꣯न् । म꣡दा꣢꣯य । ह꣡न्ति꣢꣯ । र꣡क्षः꣢꣯ । बा꣡ध꣢꣯ते । प꣡रि꣢꣯ । अ꣡रा꣢꣯तिम् । अ । रा꣣तिम् । व꣡रि꣢꣯वः । कृ꣣ण्व꣢न् । वृ꣣ज꣡न꣢स्य । रा꣡जा꣢꣯ ॥१०१९॥


स्वर रहित मन्त्र

इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय । हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा ॥१०१९॥


स्वर रहित पद पाठ

इन्दुः । वाजी । पवते । गोन्योघाः । गो । न्योघाः । इन्द्रे । सोमः । सहः । इन्वन् । मदाय । हन्ति । रक्षः । बाधते । परि । अरातिम् । अ । रातिम् । वरिवः । कृण्वन् । वृजनस्य । राजा ॥१०१९॥

सामवेद - मन्त्र संख्या : 1019
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 5; मन्त्र » 1
Acknowledgment

पदार्थः -
(गोन्योधाः) गोषु मनोबुद्धिप्राणेन्द्रियेषु न्योधः प्रवाहो यस्य सः, (वाजी) वेगवान् (इन्दुः) क्लेदयिता ब्रह्मानन्दरसः (इन्द्रे) जीवात्मनि (मदाय) उत्साहाय (सहः) बलम् (इन्वन्) प्रेरयन् भवतीति शेषः। स रसः (रक्षः) पापम् (हन्ति) विनाशयति, (अरातिम्) अदानवृत्तिम् (परि बाधते) दूरीकरोति। (वृजनस्य) आत्मिकबलस्य (राजा) अधीश्वरः सः (वरिवः) आध्यात्मिकं धनम् (कृण्वन्) कुर्वन्, भवतीति शेषः ॥१॥

भावार्थः - योगाभ्यासेनानन्दरसतरङ्गिणी जीवात्मप्रदेशे यदा प्रवहति तदा सर्वे दोषा दूरीभवन्ति चित्तं च निर्मलं जायते ॥१॥

इस भाष्य को एडिट करें
Top