Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1018
ऋषिः - रेभसूनू काश्यपौ देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
4

त्वं꣡ द्यां च꣢꣯ महिव्रत पृथि꣣वीं꣡ चाति꣢꣯ जभ्रिषे । प्र꣡ति꣢ द्रा꣣पि꣡म꣢मुञ्चथाः प꣡व꣢मान महित्व꣣ना꣢ ॥१०१८॥

स्वर सहित पद पाठ

त्वम् । द्याम् । च꣣ । महिव्रत । महि । व्रत । पृथिवी꣢म् । च꣣ । अ꣡ति꣢꣯ । ज꣣भ्रिषे । प्र꣡ति꣢꣯ । द्रा꣣पि꣢म् । अ꣣मुञ्चथाः । प꣡व꣢꣯मान । म꣣हित्वना꣢ ॥१०१८॥


स्वर रहित मन्त्र

त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे । प्रति द्रापिममुञ्चथाः पवमान महित्वना ॥१०१८॥


स्वर रहित पद पाठ

त्वम् । द्याम् । च । महिव्रत । महि । व्रत । पृथिवीम् । च । अति । जभ्रिषे । प्रति । द्रापिम् । अमुञ्चथाः । पवमान । महित्वना ॥१०१८॥

सामवेद - मन्त्र संख्या : 1018
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (महिव्रत) महाकर्मन् सोम जगत्स्रष्टः परमात्मन् ! (त्वम् द्यां च) द्युलोकं च (पृथिवीं च) भूलोकं चापि (अति) अतिक्रम्य (जभ्रिषे) सर्वं बिभर्षि। [डुभृञ् धारणपोषणयोः बभृषे इति प्राप्ते वर्णव्यत्ययेन बकारस्य जकारः, छान्दसः इडागमश्च।] हे (पवमान) सर्वान्तर्यामिन् ! त्वम् (महित्वना) स्वमहिम्ना (द्रापिम्) कवचम् (प्रति अमुञ्चथाः२) धृतवानसि, त्वन्महिमैव तव कवचमित्यर्थः, अलौकिकस्य तव कवचादीनां भौतिकसाधनानामनपेक्षितत्वात्। यद्वा (द्रापिम्३) निद्राम् (प्रति अमुञ्चथाः) परित्यक्तवानसि, सर्वदैव जागरूकत्वात् ॥३॥

भावार्थः - न केवलं द्यावापृथिव्यौ किन्तु तयोः परस्तादपि यत्किञ्चिदस्ति तत्सर्वं जगदीश एव धारयति। स च भौतिकं कवचं विनापि रक्षितो निद्रां विनापि च विश्रान्तः ॥३॥

इस भाष्य को एडिट करें
Top