Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1034
ऋषिः - कश्यपो मारीचः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
अ꣡सृ꣢क्षत꣣ प्र꣢ वा꣣जि꣡नो꣢ ग꣣व्या꣡ सोमा꣢꣯सो अश्व꣣या꣢ । शु꣣क्रा꣡सो꣢ वीर꣣या꣡शवः꣢꣯ ॥१०३४॥
स्वर सहित पद पाठअ꣡सृ꣢꣯क्षत । प्र । वा꣣जि꣡नः꣢ । ग꣣व्या꣢ । सो꣡मा꣢꣯सः । अ꣣श्वया । शु꣣क्रा꣡सः꣢ । वी꣣रया꣢ । आ꣣श꣡वः꣢ ॥१०३४॥
स्वर रहित मन्त्र
असृक्षत प्र वाजिनो गव्या सोमासो अश्वया । शुक्रासो वीरयाशवः ॥१०३४॥
स्वर रहित पद पाठ
असृक्षत । प्र । वाजिनः । गव्या । सोमासः । अश्वया । शुक्रासः । वीरया । आशवः ॥१०३४॥
सामवेद - मन्त्र संख्या : 1034
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ४८२ क्रमाङ्के भक्तिरसविषये व्याख्याता। अत्र ब्रह्मानन्दरसप्रवाहो वर्ण्यते।
पदार्थः -
(वाजिनः) बलवन्तः, (शुक्रासः) पवित्राः, (आशवः) आशुगामिनः (सोमासः) ब्रह्मानन्दरसाः (गव्या) गवाम् इन्द्रियाणाम् इन्द्रियबलानां प्राप्तीच्छया, (अश्वया) अश्वानां प्राणानां प्राणबलानां प्राप्तीच्छया, (वीरया) वीराणां वीरभावानां प्राप्तीच्छया च (प्र असृक्षत) ब्रह्मणः सकाशात् प्रसृज्यन्ते अभिषूयन्ते ॥१॥
भावार्थः - उपासकस्यात्मनि यदा ब्रह्मानन्दरसधाराः प्रवहन्ति तदा मनोबुद्धिप्राणेन्द्रियादीनां सात्त्विकं बलं स्वयमेवोपतिष्ठते ॥१॥
टिप्पणीः -
१. ऋ० ९।६४।४, साम० ४८२।