Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1034
ऋषिः - कश्यपो मारीचः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

अ꣡सृ꣢क्षत꣣ प्र꣢ वा꣣जि꣡नो꣢ ग꣣व्या꣡ सोमा꣢꣯सो अश्व꣣या꣢ । शु꣣क्रा꣡सो꣢ वीर꣣या꣡शवः꣢꣯ ॥१०३४॥

स्वर सहित पद पाठ

अ꣡सृ꣢꣯क्षत । प्र । वा꣣जि꣡नः꣢ । ग꣣व्या꣢ । सो꣡मा꣢꣯सः । अ꣣श्वया । शु꣣क्रा꣡सः꣢ । वी꣣रया꣢ । आ꣣श꣡वः꣢ ॥१०३४॥


स्वर रहित मन्त्र

असृक्षत प्र वाजिनो गव्या सोमासो अश्वया । शुक्रासो वीरयाशवः ॥१०३४॥


स्वर रहित पद पाठ

असृक्षत । प्र । वाजिनः । गव्या । सोमासः । अश्वया । शुक्रासः । वीरया । आशवः ॥१०३४॥

सामवेद - मन्त्र संख्या : 1034
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
(वाजिनः) बलवन्तः, (शुक्रासः) पवित्राः, (आशवः) आशुगामिनः (सोमासः) ब्रह्मानन्दरसाः (गव्या) गवाम् इन्द्रियाणाम् इन्द्रियबलानां प्राप्तीच्छया, (अश्वया) अश्वानां प्राणानां प्राणबलानां प्राप्तीच्छया, (वीरया) वीराणां वीरभावानां प्राप्तीच्छया च (प्र असृक्षत) ब्रह्मणः सकाशात् प्रसृज्यन्ते अभिषूयन्ते ॥१॥

भावार्थः - उपासकस्यात्मनि यदा ब्रह्मानन्दरसधाराः प्रवहन्ति तदा मनोबुद्धिप्राणेन्द्रियादीनां सात्त्विकं बलं स्वयमेवोपतिष्ठते ॥१॥

इस भाष्य को एडिट करें
Top