Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1047
ऋषिः - हिरण्यस्तूप आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

स꣡ना꣢ च सोम꣣ जे꣡षि꣢ च꣣ प꣡व꣢मान꣣ म꣢हि꣣ श्र꣡वः꣢ । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०४७॥

स्वर सहित पद पाठ

स꣡न꣢꣯ । च꣣ । सोम । जे꣡षि꣢꣯ । च꣣ । प꣡व꣢꣯मान । म꣡हि꣢꣯ । श्र꣡वः꣢꣯ । अ꣡थ꣢꣯ । नः꣣ । व꣡स्य꣢꣯सः । ꣣कृधि ॥१०४७॥


स्वर रहित मन्त्र

सना च सोम जेषि च पवमान महि श्रवः । अथा नो वस्यसस्कृधि ॥१०४७॥


स्वर रहित पद पाठ

सन । च । सोम । जेषि । च । पवमान । महि । श्रवः । अथ । नः । वस्यसः । कृधि ॥१०४७॥

सामवेद - मन्त्र संख्या : 1047
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (पवमान) गतिशील, कर्मशूर पवित्रताप्रद (सोम) ऐश्वर्यवन् शुभगुणकर्मप्रेरक जीवात्मन् ! त्वम् (महि श्रवः) महद् यशः, महत् शास्त्रश्रवणं वा (सन२) संभजस्व। [षण सम्भक्तौ, लोटि मध्यमैकवचने रूपम्। संहितायां ‘द्व्यचोऽतस्तिङः। अ० ६।३।१३५’ इति दीर्घः।] (जेषि च) संसारसमराङ्गणे विजयस्व च। अथ तदनन्तरं च (नः) अस्मानपि (वस्यसः) वसीयसः, अतिशयेन वसुमतः (कृधि) कुरु। [संहितायाम् ‘कः करत्करतिकृधिकृतेष्वनदितेः। अ० ८।३।५०’ इत्यनेन विसर्जनीयस्य सकारादेशः] ॥१॥

भावार्थः - यः स्वयं परमात्मोपासकः पुरुषार्थी गृहीतशास्त्रमर्यादो विजयशीलश्चास्ति स एवान्यान् प्रशस्तगुणकर्मवतः परमैश्वर्यशालिनः कर्त्तुं शक्नोति ॥१॥

इस भाष्य को एडिट करें
Top