Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1065
ऋषिः - कुत्स आङ्गिरसः देवता - अग्निः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
5

भ꣡रा꣢मे꣣ध्मं꣢ कृ꣣ण꣡वा꣢मा ह꣣वी꣡ꣳषि꣢ ते चि꣣त꣡य꣢न्तः꣣ प꣡र्व꣢णापर्वणा व꣣य꣢म् । जी꣣वा꣡त꣢वे प्रत꣣रा꣡ꣳ सा꣢ध꣣या धि꣡योऽग्ने꣢꣯ स꣣ख्ये꣡ म रि꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥१०६५॥

स्वर सहित पद पाठ

भ꣡रा꣢꣯म । इ꣣ध्म꣢म् । कृ꣣ण꣡वा꣢म । ह꣣वी꣡ꣳषि꣢ । ते꣣ । चित꣡य꣢न्तः । प꣡र्व꣢꣯णापर्वणा । प꣡र्व꣢꣯णा । प꣣र्वणा । वय꣣म् । जी꣣वा꣡त꣢वे । प्र꣣तरा꣢म् । सा꣣धय । धि꣡यः꣢꣯ । अ꣡ग्ने꣢꣯ । स꣣ख्ये꣢ । स꣣ । ख्ये꣢ । मा । रि꣣षाम । वय꣢म् । त꣡व꣢꣯ ॥१०६५॥


स्वर रहित मन्त्र

भरामेध्मं कृणवामा हवीꣳषि ते चितयन्तः पर्वणापर्वणा वयम् । जीवातवे प्रतराꣳ साधया धियोऽग्ने सख्ये म रिषामा वयं तव ॥१०६५॥


स्वर रहित पद पाठ

भराम । इध्मम् । कृणवाम । हवीꣳषि । ते । चितयन्तः । पर्वणापर्वणा । पर्वणा । पर्वणा । वयम् । जीवातवे । प्रतराम् । साधय । धियः । अग्ने । सख्ये । स । ख्ये । मा । रिषाम । वयम् । तव ॥१०६५॥

सामवेद - मन्त्र संख्या : 1065
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थः -
हे आचार्यप्रवर ! (वयम्) त्वच्छिष्या वयम् (इध्मम्) समिधम् (भराम) हराम, आहरेम। [हृञ् हरणे धातोर्लेट्।] समित्पाणयो भूत्वा त्वदन्तिकमागच्छेम इत्यर्थः। (ते) तुभ्यम् (हवींषि) समर्पणानि (कृणवाम) कुर्याम। ततश्च (पर्वणा पर्वणा) खण्डशः खण्डशः (चितयन्तः) पूर्णज्ञानवन्तः भवेम। त्वम् (जीवातवे) जीवनाय (प्रतराम्) अत्यन्तम् (धियः) अस्माकं बुद्धीः (साधय) परिष्कुरु। हे (अग्ने) ज्ञानवन् आचार्य ! (वयम्) शिष्याः (तव सख्ये) त्वदीये साहचर्ये (मा रिषाम) निन्दादिजनितां हिंसां न प्राप्नुयाम ॥२॥२

भावार्थः - आचार्यं प्रति ये सर्वथा समर्पिता जायन्ते त एव विद्वांसः सदाचारिणश्च भवन्ति। एकैकेन बिन्दुना यथा घटः प्रपूर्यते तथैव कणशः कणशो विद्यां गृहीत्वा पण्डिता जायन्ते ॥२॥

इस भाष्य को एडिट करें
Top