Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1074
ऋषिः - श्यावाश्व आत्रेयः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
तो꣣शा꣡सा꣢ रथ꣣या꣡वा꣢ना वृत्र꣣ह꣡णाप꣢꣯राजिता । इ꣡न्द्रा꣢ग्नी꣣ त꣡स्य꣢ बोधतम् ॥१०७४॥
स्वर सहित पद पाठतोशा꣡सा꣢ । र꣣थया꣡वा꣢ना । र꣣थ । या꣡वा꣢꣯ना । वृ꣣त्रह꣡णा꣢ । वृ꣣त्र । ह꣡ना꣢꣯ । अ꣡प꣢꣯राजिता । अ । प꣣राजिता । इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । त꣡स्य꣢꣯ । बो꣣धतम् ॥१०७४॥
स्वर रहित मन्त्र
तोशासा रथयावाना वृत्रहणापराजिता । इन्द्राग्नी तस्य बोधतम् ॥१०७४॥
स्वर रहित पद पाठ
तोशासा । रथयावाना । रथ । यावाना । वृत्रहणा । वृत्र । हना । अपराजिता । अ । पराजिता । इन्द्राग्नी । इन्द्र । अग्नीइति । तस्य । बोधतम् ॥१०७४॥
सामवेद - मन्त्र संख्या : 1074
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि तमेव विषयमाह।
पदार्थः -
हे (इन्द्राग्नी) जीवात्मप्राणौ नृपतिसेनापती वा ! (तोशासा२) तोशसौ सन्तुष्टिकरौ। [तुष प्रीतौ, बाहुलकादौणादिकः असच् प्रत्ययः। मध्यस्थस्य अत्त्वस्य दीर्घश्छान्दसः। वर्णव्यत्ययेन षकारस्य तालव्यादेशः।] (रथयावाना) रथयावानौ रथेन देहरथेन विमानादियानेन वा गन्तारौ। [रथोपपदात् या प्रापणे धातोः छन्दसीवनिपौ च वक्तव्यौ। वा०, अ० ५।२।१२२ इत्यनेन वनिप् प्रत्ययः।] (वृत्रहणा) शत्रुविघ्नपापादीनां हन्तारौ, (अपराजिता) अपराजितौ च युवाम् (तस्य) तत्तत्कर्मणः (बोधतम्) कर्तुं कारयितुं च जानीतम् ॥२॥
भावार्थः - जीवात्मप्राणौ नृपतिसेनापती च नेतारौ वृत्वा वैयक्तिकी सामाजिकी राष्ट्रिया चोन्नतिः सर्वैः साधनीया ॥२॥
टिप्पणीः -
१. ऋ० ८।३८।२। २. तोशासा शत्रून् हिंसन्तौ—इति सा०। दीप्तिसम्पन्नौ—इति वि०।