Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1166
ऋषिः - वत्सः काण्वः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

आ꣡ ते꣢ व꣣त्सो꣡ मनो꣢꣯ यमत्पर꣣मा꣡च्चि꣢त्स꣣ध꣡स्था꣢त् । अ꣢ग्ने꣣ त्वां꣡ का꣢मये गि꣣रा꣢ ॥११६६॥

स्वर सहित पद पाठ

आ꣢ । ते꣣ । वत्सः꣢ । म꣡नः꣢꣯ । य꣣मत् । परमा꣢त् । चि꣣त् । सध꣡स्धा꣢त् । स꣣ध꣢ । स्था꣣त् । अ꣡ग्ने꣢꣯ । त्वाम् । का꣣मये । गिरा꣢ ॥११६६॥


स्वर रहित मन्त्र

आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् । अग्ने त्वां कामये गिरा ॥११६६॥


स्वर रहित पद पाठ

आ । ते । वत्सः । मनः । यमत् । परमात् । चित् । सधस्धात् । सध । स्थात् । अग्ने । त्वाम् । कामये । गिरा ॥११६६॥

सामवेद - मन्त्र संख्या : 1166
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (अग्ने) अग्रनायक, सर्वज्ञ, तेजोमय परमात्मन् ! अहम् (गिरा) स्तुतिवाचा (त्वाम् कामये) त्वाम् इच्छामि। (ते वत्सः) त्वदीयः पुत्रः, त्वत्प्राप्त्यर्थम् (परमात् चित्) सुदूरादपि (सधस्थात्) लोकात् (मनः) स्वकीयं मानसम् (आयमत्) उप रमयति, प्रत्यावर्तयति ॥१॥२

भावार्थः - अन्तिके वा दूरे वा यत्र कुत्रापि मे मनो गतं ततस्तत् प्रत्यावर्त्य परमात्मन्येव केन्द्रयामि ॥१॥

इस भाष्य को एडिट करें
Top