Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1166
    ऋषिः - वत्सः काण्वः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    19

    आ꣡ ते꣢ व꣣त्सो꣡ मनो꣢꣯ यमत्पर꣣मा꣡च्चि꣢त्स꣣ध꣡स्था꣢त् । अ꣢ग्ने꣣ त्वां꣡ का꣢मये गि꣣रा꣢ ॥११६६॥

    स्वर सहित पद पाठ

    आ꣢ । ते꣣ । वत्सः꣢ । म꣡नः꣢꣯ । य꣣मत् । परमा꣢त् । चि꣣त् । सध꣡स्धा꣢त् । स꣣ध꣢ । स्था꣣त् । अ꣡ग्ने꣢꣯ । त्वाम् । का꣣मये । गिरा꣢ ॥११६६॥


    स्वर रहित मन्त्र

    आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् । अग्ने त्वां कामये गिरा ॥११६६॥


    स्वर रहित पद पाठ

    आ । ते । वत्सः । मनः । यमत् । परमात् । चित् । सधस्धात् । सध । स्थात् । अग्ने । त्वाम् । कामये । गिरा ॥११६६॥

    सामवेद - मन्त्र संख्या : 1166
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 6; सूक्त » 1; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की व्याख्या पूर्वार्चिक में ८ क्रमाङ्क पर परमात्मा के विषय में की जा चुकी है। यहाँ भी उसी विषय को दर्शाते हैं।

    पदार्थ

    हे (अग्ने) अग्रनायक, सर्वज्ञ, तेजस्वी परमात्मन् ! मैं (गिरा) स्तुति-वाणी से (त्वाम् कामये) तुझे चाहता हूँ। (ते वत्सः) तेरा पुत्र तुझे पाने के लिए (परमात् चित्) सुदूर भी (सधस्थात्) लोक से (मनः) अपने मन को (आयमत्) लौटा लाया है ॥१॥

    भावार्थ

    समीप वा दूर जहाँ-कहीं भी मेरा मन चला गया है, वहाँ से उसे लौटाकर परमात्मा में ही केन्द्रित करता हूँ ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ८)

    विशेष

    ऋषिः—काण्वो वत्सः (मेधावी से सम्बद्ध वक्ता-स्तुतिकर्ता)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    मन्त्र का अर्थ संख्या ८ पर द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [८] पृ० ४।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ वृषगणो वासिष्ठः। २ असितः काश्यपो देवलो वा। ११ भृगुर्वारुणिर्जमदग्निः। ८ भरद्वाजो बार्हस्पत्यः। ४ यजत आत्रेयः। ५ मधुच्छन्दो वैश्वामित्रः। ७ सिकता निवावरी। ८ पुरुहन्मा। ९ पर्वतानारदौ शिखण्डिन्यौ काश्यप्यावप्सरसौ। १० अग्नयो धिष्ण्याः। २२ वत्सः काण्वः। नृमेधः। १४ अत्रिः॥ देवता—१, २, ७, ९, १० पवमानः सोमः। ४ मित्रावरुणौ। ५, ८, १३, १४ इन्द्रः। ६ इन्द्राग्नी। १२ अग्निः॥ छन्द:—१, ३ त्रिष्टुप्। २, ४, ५, ६, ११, १२ गायत्री। ७ जगती। ८ प्रागाथः। ९ उष्णिक्। १० द्विपदा विराट्। १३ ककुप्, पुर उष्णिक्। १४ अनुष्टुप्। स्वरः—१-३ धैवतः। २, ४, ५, ६, १२ षड्ज:। ७ निषादः। १० मध्यमः। ११ ऋषभः। १४ गान्धारः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ८ क्रमाङ्के परमात्मविषये व्याख्याता। अत्रापि स एव विषयः प्रदर्श्यते।

    पदार्थः

    हे (अग्ने) अग्रनायक, सर्वज्ञ, तेजोमय परमात्मन् ! अहम् (गिरा) स्तुतिवाचा (त्वाम् कामये) त्वाम् इच्छामि। (ते वत्सः) त्वदीयः पुत्रः, त्वत्प्राप्त्यर्थम् (परमात् चित्) सुदूरादपि (सधस्थात्) लोकात् (मनः) स्वकीयं मानसम् (आयमत्) उप रमयति, प्रत्यावर्तयति ॥१॥२

    भावार्थः

    अन्तिके वा दूरे वा यत्र कुत्रापि मे मनो गतं ततस्तत् प्रत्यावर्त्य परमात्मन्येव केन्द्रयामि ॥१॥

    टिप्पणीः

    १. ऋ० ८।११।७। य० १२।११५, उभयत्र ‘का॑यमा’ इति पाठः। साम० ८। २. यजुर्भाष्ये दयानन्दस्वामी मन्त्रमिमं ‘मनुष्यैः सदैव मनः स्ववशं विधेयं वाणी च’ इति विषये व्याचष्टे।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O physical fire, I long for thee with speech; as the speaking fire of mind extends through thee, from thy loftiest dwelling-place, the heart!

    Translator Comment

    $ With the aid of fire, the mental flash spreads throughout the body from the heart, and enables everyone to speak. There is a close connection between speech and fire. The word वत्स used in the verse does not refer to the Rishi named Vatsa. It meant a speaker.^See verse 8.

    इस भाष्य को एडिट करें

    Meaning

    The dear dedicated sage adores you and with words of love and faith prays for your attention from the highest heaven of light. (Rg. 8-11-7)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (अग्ने) હે જ્ઞાન-પ્રકાશસ્વરૂપ પરમાત્મન્ ! (वत्सः) તારા ગુણોનો વક્તા-સ્તુતિકર્તા હું (परमात् सधस्थात् चित्) પરમ સહસ્થાન - મોક્ષ ધામથી પણ (ते मनः आ यमत्) તારા માનનીય સ્વરૂપને સ્વ આત્મામાં ખેંચીને લઈ આવું છું (त्वां गिरा कामये) તને સ્તુતિ દ્વારા ચાહું છું - ઇચ્છું છું કે પ્રેમ કરું છું.

     

    भावार्थ

    ભાવાર્થ : હે મારા પરમ પ્રિય પરમાત્મન્ ! જો કે તું સર્વવ્યાપક છે, પરંતુ કૈવલ્ય = મોક્ષની દૃષ્ટિએ તારું સ્થાન પરમ સધસ્થ - મોક્ષધામ છે, જ્યાં તારો અને મારો પરમ સહવાસ થાય છે, સંસારમાં રહેતા તારો અને મારો સહવાસ મારા હૃદય-ગૃહમાં થાય છે, પરંતુ તે સ્થાન અલ્પ છે, અવમ સધસ્થ છે, જેથી જ્યાં સુધી પરમ સધસ્થ - મોક્ષધામમાં ન પહોંચું, ત્યાં સુધી હાં, એ મારા અલ્પ હૃદય ગૃહમાં તારા મનનીયસ્વરૂપને અવશ્ય પરમ સધસ્થ-મોક્ષધામની સ્તુતિ બળથી ખેંચીને લાવું છું. તથા તને અંગ સંગી બનાવું છું. કારણ કે હું તને સ્તુતિ દ્વારા ચાહું છું, તને તારી સ્તુતિ જોઈએ. મને તારું મનનીય સ્વરૂપ જોઈએ. જ્યારે હું સ્તુતિ કરતાં-કરતાં મારા આત્માને પૂર્ણ રૂપથી ઝુકાવી દઉં છું, ત્યારે તું પણ પોતાના મનનીય સ્વરૂપને મારી તરફ નમાવી દે છે. સ્તુતિ તારા દર્શનનું અમોઘ સાધન છે, તેથી સ્તુતિ દ્વારા તને ચાહું છું. ખાલી હાથે નહિ, પરંતુ સ્તુતિની ભેટ દ્વારા મળું છું. (૮)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जवळ किंवा दूर जिथे जिथे माझे मन गेलेले असते तेथून त्याला परत आणून परमात्म्यामध्येच केंद्रित करतो. ॥१॥

    इस भाष्य को एडिट करें
    Top