Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 117
ऋषिः - हर्यतः प्रागाथः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
10

गा꣢व꣣ उ꣡प꣢ वदाव꣣टे꣢ म꣣हि꣢ य꣣ज्ञ꣡स्य꣢ र꣣प्सु꣡दा꣢ । उ꣣भा꣡ कर्णा꣢꣯ हिर꣣ण्य꣡या꣢ ॥११७॥

स्वर सहित पद पाठ

गा꣡वः꣢꣯ । उ꣡प꣢꣯ । व꣣द । अवटे꣢ । म꣣ही꣡इति꣢ । य꣣ज्ञ꣡स्य꣢ । र꣣प्सु꣡दा꣢ । र꣣प्सु꣢ । दा꣣ । उभा꣢ । क꣡र्णा꣢꣯ । हि꣣रण्य꣡या꣢ ॥११७॥


स्वर रहित मन्त्र

गाव उप वदावटे महि यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया ॥११७॥


स्वर रहित पद पाठ

गावः । उप । वद । अवटे । महीइति । यज्ञस्य । रप्सुदा । रप्सु । दा । उभा । कर्णा । हिरण्यया ॥११७॥

सामवेद - मन्त्र संख्या : 117
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 1;
Acknowledgment

पदार्थः -
हे (गावः२) स्तोतारः ! गौः इति स्तोतृनाम। निघं० ३।१६। यूयम् (अवटे३) विविधरसानां कूपभूते इन्द्रे परमेश्वरे परमेश्वरमुपजीव्येत्यर्थः। अत्र विषयसप्तमी। अवतः, अवटः इति कूपनामसु पठिते। निघं० २।२३। (उपवद) उपवदत महिमानमुपगायत। अत्र अनात्मनेपदेऽपि छान्दसस्तकारलोपः, व्यत्ययो वा। (मही४) महत्यौ द्यावापृथिव्यौ। मही इति द्यावापृथिव्योर्नाम। निघं० ३।३०। मह्यौ इति प्राप्ते सुपां सुलुक्० अ० ७।१।३९ इति पूर्वसवर्णदीर्घः। (यज्ञस्य) यजनीयस्य तस्य इन्द्राख्यस्य परमेश्वरस्य (रप्सु-दा५) रप्सुदे स्वरूपप्रकाशयित्र्यौ स्तः। (उभा) उभौ (हिरण्यया) हिरण्मयौ सूर्याचन्द्रमसौ, ययोः द्यावापृथिव्योः (कर्णा६) कर्णौ, कर्णकुण्डले इव स्तः। रप्सुदा, उभा, कर्णा, हिरण्यया इति सर्वत्र सुपां सुलुक्०।’ अ० ७।१।३९ इति प्रथमाद्विवचनस्य आकारादेशः। हिरण्यया इत्यत्र ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि।’ अ० ६।४।१७५ इति निपातनाद् हिरण्यशब्दाद् विहितस्य मयटो मकारस्य लोपः ॥३॥ उभा कर्णा हिरण्यया इत्यत्र व्यङ्ग्योत्प्रेक्षालङ्कारः। कर्णकुण्डले इति विवक्षायां कर्णा इत्यस्य प्रयोगे च लक्षणा। इन्द्रे अवटत्वारोपाच्च रूपकम् ॥३॥

भावार्थः - यः परमेश्वरो दयावीरताऽऽनन्दादिरसानां कूप इव वर्तते, सर्वैर्जनैः स्वकीयाभिः स्तुतिवाग्भिस्तन्महिमाऽवश्यं गेयः। यद्यप्यसौ निराकारः गौरकृष्णहरितपीतादिरूपरहितश्च, तथापि तद्भक्ता द्यावापृथिव्योर्नानाविधेषु चित्रविचित्रेषु पदार्थेषु तस्यैव स्वरूपं निभालयन्ति, तस्यैव भासा सर्वमिदं विभातीति च बुद्धिं कुर्वन्ति। अत एव द्यावापृथिव्यौ तस्य स्वरूपप्रकाशिके वर्णिते ॥३॥

इस भाष्य को एडिट करें
Top