Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1208
ऋषिः - उचथ्य आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
8

आ꣡ प꣢वस्व मदिन्तम प꣣वि꣢त्रं꣣ धा꣡र꣢या कवे । अ꣣र्क꣢स्य꣣ यो꣡नि꣢मा꣣स꣡द꣢म् ॥१२०८॥

स्वर सहित पद पाठ

आ । प꣣वस्व । मदिन्तम । पवि꣡त्र꣢म् । धा꣡र꣢꣯या । क꣣वे । अ꣣र्क꣡स्य꣢ । यो꣡नि꣢꣯म् । आ꣣स꣡द꣢म् । आ । सदम् ॥१२०८॥


स्वर रहित मन्त्र

आ पवस्व मदिन्तम पवित्रं धारया कवे । अर्कस्य योनिमासदम् ॥१२०८॥


स्वर रहित पद पाठ

आ । पवस्व । मदिन्तम । पवित्रम् । धारया । कवे । अर्कस्य । योनिम् । आसदम् । आ । सदम् ॥१२०८॥

सामवेद - मन्त्र संख्या : 1208
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 4; सूक्त » 1; मन्त्र » 4
Acknowledgment

पदार्थः -
हे (मदिन्तम) आनन्दयितृतम, (कवे) क्रान्तद्रष्टः सोम रसागार परमात्मन् ! त्वम् (अर्कस्य२) अर्चकस्य जीवात्मनः (योनिम्) गृहम् आनन्दमयकोशम् (आसदम्) आसत्तुम् (पवित्रम्) पवित्रं यथा स्यात् तथा (धारया) आनन्दधारया सह (पवस्व) प्रवाहितो भव ॥४॥

भावार्थः - परमात्मनः सकाशात् प्रस्रवन्तीमानन्दधारां प्राप्य जीवात्मा कृतार्थो जायते ॥४॥

इस भाष्य को एडिट करें
Top