Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1208
    ऋषिः - उचथ्य आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    38

    आ꣡ प꣢वस्व मदिन्तम प꣣वि꣢त्रं꣣ धा꣡र꣢या कवे । अ꣣र्क꣢स्य꣣ यो꣡नि꣢मा꣣स꣡द꣢म् ॥१२०८॥

    स्वर सहित पद पाठ

    आ । प꣣वस्व । मदिन्तम । पवि꣡त्र꣢म् । धा꣡र꣢꣯या । क꣣वे । अ꣣र्क꣡स्य꣢ । यो꣡नि꣢꣯म् । आ꣣स꣡द꣢म् । आ । सदम् ॥१२०८॥


    स्वर रहित मन्त्र

    आ पवस्व मदिन्तम पवित्रं धारया कवे । अर्कस्य योनिमासदम् ॥१२०८॥


    स्वर रहित पद पाठ

    आ । पवस्व । मदिन्तम । पवित्रम् । धारया । कवे । अर्कस्य । योनिम् । आसदम् । आ । सदम् ॥१२०८॥

    सामवेद - मन्त्र संख्या : 1208
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 4
    (राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 4; सूक्त » 1; मन्त्र » 4
    Acknowledgment

    हिन्दी (4)

    विषय

    अब परमेश्वर से प्रार्थना करते हैं।

    पदार्थ

    हे (मदिन्तम) सबसे अधिक आनन्ददायक, (कवे) क्रान्तद्रष्टा सोम अर्थात् रसागार परमात्मन् ! आप (अर्कस्य) अर्चना करनेवाले जीवात्मा के (योनिम्) घर अर्थात् आनन्दमयकोश में (आसदम्) आसन जमाने के लिए (पवित्रम्) पवित्ररूप में (धारया) आनन्द-धारा के साथ (पवस्व) प्रवाहित होओ ॥४॥

    भावार्थ

    परमात्मा से निकलकर बहती हुई आनन्द-धारा को प्राप्त करके जीवात्मा कृतार्थ हो जाता है ॥४॥

    इस भाष्य को एडिट करें

    पदार्थ

    (मदिन्तम कवे) हे अत्यन्त हर्षकर क्रान्तदर्शी सोम शान्तस्वरूप परमात्मन्! तू (अर्कस्य पवित्रं योनिम्-आसदम्) प्राण८ के पवित्र घर९ अथवा अर्चनीय के अपने पवित्र घर में बैठने का (धारया-आपवस्व) धारा—आनन्दधारा रूप से प्राप्त हो॥४॥

    विशेष

    <br>

    इस भाष्य को एडिट करें

    विषय

    वेदवाणी के अनुसार चलना

    पदार्थ

    हे (मदिन्तम) = हे अत्यन्त प्रसन्न स्वभाववाले ! (कवे) = क्रान्तदर्शिन् ! तू (अर्कस्य) = अर्चनीय प्रभु के (योनिम्) = पवित्र स्थान को (आसदम्) = प्राप्त करने के लिए (धारया) = वेदवाणी के अनुसार [ धारा-वाणीवेदवाणी] (आपवस्व) = सर्वथा गतिशील हो । तेरे सारे कार्य वेद के निर्देशानुसार हों । 

    भावार्थ

    मनुष्य को चाहिए कि १. वह प्रसन्न मनोवृत्तिवाला हो, २. क्रान्तदर्शी बने, तत्त्व का द्रष्टा हो तथा ३. वेद के अनुसार अपने जीवन को बनाए, तभी वह उस अर्चनीय प्रभु के पवित्र स्थान को प्राप्त करेगा ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    हे (मदिन्तम) सबसे अधिक आनन्द प्राप्त करने हारे आत्मन् ! हे (कवे) मेधाविन् ! विद्वन् ! (अर्कस्य) प्रकाशमान परमात्मा (योनिं) परम स्थान को (आसदं) प्राप्त होने के लिये (धारया) अपनी धारणा शक्ति या वाणी से (पवित्रं) स्वच्छ, शुद्ध, उस पतितपावन के प्रति (आपवस्व) गति कर, उसकी तरफ़ लौट जा उसकी स्तुति कर।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ प्रतर्दनो दैवोदामिः। २-४ असितः काश्यपो देवलो वा। ५, ११ उचथ्यः। ६, ७ ममहीयुः। ८, १५ निध्रुविः कश्यपः। ९ वसिष्ठः। १० सुकक्षः। १२ कविंः। १३ देवातिथिः काण्वः। १४ भर्गः प्रागाथः। १६ अम्बरीषः। ऋजिश्वा च। १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशनाः काव्यः। १९ नृमेधः। २० जेता माधुच्छन्दसः॥ देवता—१-८, ११, १२, १५-१७ पवमानः सोमः। ९, १८ अग्निः। १०, १३, १४, १९, २० इन्द्रः॥ छन्दः—२-११, १५, १८ गायत्री। त्रिष्टुप्। १२ जगती। १३ बृहती। १४, १५, १८ प्रागाथं। १६, २० अनुष्टुप् १७ द्विपदा विराट्। १९ उष्णिक्॥ स्वरः—२-११, १५, १८ षड्जः। १ धैवतः। १२ निषादः। १३, १४ मध्यमः। १६,२० गान्धारः। १७ पञ्चमः। १९ ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    अथ परमेश्वरः प्रार्थ्यते।

    पदार्थः

    हे (मदिन्तम) आनन्दयितृतम, (कवे) क्रान्तद्रष्टः सोम रसागार परमात्मन् ! त्वम् (अर्कस्य२) अर्चकस्य जीवात्मनः (योनिम्) गृहम् आनन्दमयकोशम् (आसदम्) आसत्तुम् (पवित्रम्) पवित्रं यथा स्यात् तथा (धारया) आनन्दधारया सह (पवस्व) प्रवाहितो भव ॥४॥

    भावार्थः

    परमात्मनः सकाशात् प्रस्रवन्तीमानन्दधारां प्राप्य जीवात्मा कृतार्थो जायते ॥४॥

    टिप्पणीः

    १. ऋ० ९।२५।६; ५०।४।२. अर्कस्यार्चनीयस्य इन्द्रस्य—इति सा०। अर्को द्रोणकलशः, अथवा अर्क आदित्यः, अथवा आदित्यरश्मयोऽर्काः, अथवा अर्का मन्त्रास्तेषां योनिं स्थानम्—इति वि०।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O mist joyous and wise soul, for attaining to the exalted stage of God, go thou unto the Purifier of the sinners, with thy fortitude!

    इस भाष्य को एडिट करें

    Meaning

    Flow in and purify, O poetic visionary and most exhilarating Spirit of ecstasy, the sacred heart of the celebrant in streams of beauty, light and sweetness to join the celebrant at the centre of his faith and devotion. (Rg. 9-50-4)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (मन्दितम कवे) હે અત્યંત હર્ષકર ક્રાન્તદર્શી સોમ શાન્ત સ્વરૂપ પરમાત્મન્ ! તું (अर्कस्य पवित्रं योनिम् आसदम्) પ્રાણનાં પવિત્ર ઘરમાં અથવા અર્ચનીયનાં પોતાના પવિત્ર ઘરમાં બેસવાને (धारया आपवस्व) ધારા-આનંદધારારૂપમાં પ્રાપ્ત થા. (૪)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    परमेश्वराकडून प्रवाहित होणारी आनंदधारा प्राप्त करून जीवात्मा कृतार्थ होतो. ॥४॥

    इस भाष्य को एडिट करें
    Top