Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1230
ऋषिः - कविर्भार्गवः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
11

इ꣡न्द्र꣢स्य सोम꣣ प꣡व꣢मान ऊ꣣र्मि꣡णा꣢ तवि꣣ष्य꣡मा꣢णो ज꣣ठ꣢रे꣣ष्वा꣡ वि꣢श । प्र꣡ नः꣢ पिन्व वि꣣द्यु꣢द꣣भ्रे꣢व꣣ रो꣡द꣢सी धि꣣या꣢ नो꣣ वा꣢जा꣣ꣳ उ꣡प꣢ माहि꣣ श꣡श्व꣢तः ॥१२३०॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯स्य । सो꣣म । प꣡वमा꣢꣯नः । ऊ꣣र्मि꣡णा꣢ । त꣣विष्य꣡मा꣢णः । ज꣣ठ꣡रे꣢षु । आ । वि꣣श । प्र꣢ । नः꣣ । पिन्व । विद्यु꣢त् । वि꣣ । द्यु꣢त् । अ꣣भ्रा꣢ । इ꣣व । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । धि꣣या꣢ । नः꣣ । वा꣡जा꣢꣯न् । उ꣡प꣢꣯ । मा꣣हि । श꣡श्व꣢꣯तः ॥१२३०॥


स्वर रहित मन्त्र

इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश । प्र नः पिन्व विद्युदभ्रेव रोदसी धिया नो वाजाꣳ उप माहि शश्वतः ॥१२३०॥


स्वर रहित पद पाठ

इन्द्रस्य । सोम । पवमानः । ऊर्मिणा । तविष्यमाणः । जठरेषु । आ । विश । प्र । नः । पिन्व । विद्युत् । वि । द्युत् । अभ्रा । इव । रोदसीइति । धिया । नः । वाजान् । उप । माहि । शश्वतः ॥१२३०॥

सामवेद - मन्त्र संख्या : 1230
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 7; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (सोम) रसागार परमात्मन् ! (ऊर्मिणा) आनन्दतरङ्गेण (पवमानः) प्रवहन् (तविष्यमाणः२) वर्द्धयिष्यमाणः त्वम् (इन्द्रस्य) जीवात्मनः (जठरेषु) अभ्यन्तरम् (आविश) प्रविश। त्वम् (नः) अस्मभ्यम् (रोदसी) द्यावापृथिव्यौ इव वाग्बुद्धी (प्र पिन्व) प्रधुक्ष्व, तयोर्लाभान् प्रापयेत्यर्थः। कथमिव ? (विद्युत् अभ्रा इव) तडित् अभ्राणि यथा दोग्धि तद्वत्। (धिया) बुद्ध्या कर्मणा च (नः) अस्मभ्यम् (शश्वतः) बहून्। [शश्वदिति बहुनामधेयम्। निघं० ३।१।] (वाजान्) बलविज्ञानैश्वर्यादीन् (उपमाहि) उपहर। [माङ् माने शब्दे च, अदादिः] ॥३॥

भावार्थः - उपासनारूपेण कर्तव्यपालनेन प्रीतः परमेश्वरो जीवात्मानमानन्दतरङ्गेषु स्नपयित्वा कृतार्थं करोति सर्वविधां च सम्पदमुपहरति ॥३॥

इस भाष्य को एडिट करें
Top