Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1251
ऋषिः - जेता माधुच्छन्दसः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
9
त्वं꣢ व꣣ल꣢स्य꣣ गो꣢म꣣तो꣡ऽपा꣢वरद्रिवो꣣ बि꣡ल꣢म् । त्वां꣢ दे꣣वा꣡ अबि꣢꣯भ्युषस्तु꣣ज्य꣡मा꣢नास आविषुः ॥१२५१॥
स्वर सहित पद पाठत्वम् । व꣣ल꣡स्य꣢ । गो꣡म꣢꣯तः । अ꣡प꣢꣯ । अ꣣वः । अद्रिवः । अ । द्रिवः । बि꣡ल꣢꣯म् । त्वाम् । दे꣣वाः꣢ । अ꣡बि꣢꣯भ्युषः । अ । बि꣣भ्युषः । तुज्य꣡मा꣢नासः । आ꣣विषुः ॥१२५१॥
स्वर रहित मन्त्र
त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् । त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥१२५१॥
स्वर रहित पद पाठ
त्वम् । वलस्य । गोमतः । अप । अवः । अद्रिवः । अ । द्रिवः । बिलम् । त्वाम् । देवाः । अबिभ्युषः । अ । बिभ्युषः । तुज्यमानासः । आविषुः ॥१२५१॥
सामवेद - मन्त्र संख्या : 1251
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ परमेश्वरो जीवात्मा च सम्बोध्यते।
पदार्थः -
हे (अद्रिवः) अविनश्वर परमेश्वर जीवात्मन् वा ! (त्वम् गोमतः) पिहितसत्त्वगुणप्रकाशस्य, (वलस्य) आवरकस्य तमोगुणस्य (बिलम्) गुहाम् (अपावः) अपवृणोषि विदारयसि। [अपपूर्वाद् वृणोतेः लडर्थे लुङ्। ‘मन्त्रे घसह्वर०। अ० २।४।८०’ इति च्लेर्लुक्।] (तुज्यमानासः) हिंस्यमानाः। [तुज हिंसायाम्, भ्वादिः।] (देवाः) प्रकाशकानि मनोबुद्धिसहितानि ज्ञानेन्द्रियाणि विद्वांसो वा (अबिभ्युषः) भयमकुर्वाणाः (त्वाम्) परमात्मानं जीवात्मानं वा (आविषुः) प्राप्नुवन्ति, शरणं गच्छन्ति। [अवतेर्व्याप्त्यर्थस्य रूपम्। लडर्थे लुङ्] ॥२॥२
भावार्थः - मनसि तमोगुणातिरेकेण यदा सत्त्वगुणो निर्बलो जायते तदा तमः प्रकाशमावृणोति। तदावरणं परमात्मप्रेरणया जीवात्मनो वा पुरुषार्थेन विदारयितुं शक्यते ॥२॥
टिप्पणीः -
१. ऋ० १।११।५। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सूर्यपक्षे व्याख्यातः।