Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1267
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

ए꣣ष꣢ पु꣣रु꣡ धि꣢यायते बृह꣣ते꣢ दे꣣व꣡ता꣢तये । य꣢त्रा꣣मृ꣡ता꣢स꣣ आ꣡श꣢त ॥१२६७॥

स्वर सहित पद पाठ

ए꣣षः꣢ । पु꣣रु꣢ । धि꣣यायते । बृहते꣢ । दे꣣व꣡ता꣢तये । य꣡त्र꣢꣯ । अ꣣मृ꣡ता꣢सः । अ꣣ । मृ꣡ता꣢꣯सः । आ꣡श꣢꣯त ॥१२६७॥


स्वर रहित मन्त्र

एष पुरु धियायते बृहते देवतातये । यत्रामृतास आशत ॥१२६७॥


स्वर रहित पद पाठ

एषः । पुरु । धियायते । बृहते । देवतातये । यत्र । अमृतासः । अ । मृतासः । आशत ॥१२६७॥

सामवेद - मन्त्र संख्या : 1267
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
(एषः) अयं सोमः जीवात्मा (बृहते) महते (देवतातये) मोक्षपदलाभाय। [अत्र ‘सर्वदेवात् तातिल्’। अ० ४।४।१४२ इत्यनेन तातिल् प्रत्ययः। तस्य च लित्वात् ‘लिति’ अ० ६।१।१९३ इति प्रत्ययात् पूर्वमुदात्तम्।] (पुरु) बहु (धियायते) ऋतम्भरां प्रज्ञां कामयते। [धियम् आत्मनः कामयते इति धियायते, ईकारस्य इयादेशः छान्दसः।] (यत्र) यस्मिन् मोक्षपदे (अमृतासः) पूर्वे अमरा जीवात्मानः (आशत) आसते। [अश्नुते व्याप्तिकर्मा। निघं० २।१८] ॥२॥

भावार्थः - मोक्षप्राप्तये मुमुक्षुता योगाभ्यासः सदाचारश्चापेक्ष्यते ॥२॥

इस भाष्य को एडिट करें
Top