Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1268
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
ए꣣तं꣡ मृ꣢जन्ति꣣ म꣢र्ज्य꣣मु꣢प꣣ द्रो꣡णे꣢ष्वा꣣य꣡वः꣢ । प्र꣣चक्राणं꣢ म꣣ही꣡रिषः꣢꣯ ॥१२६८॥
स्वर सहित पद पाठए꣣त꣢म् । मृ꣣जन्ति । म꣡र्ज्य꣢꣯म् । उ꣡प꣢꣯ । द्रो꣡णे꣢꣯षु । आ꣣य꣡वः꣢ । प्र꣣चक्राण꣢म् । प्र꣣ । चक्राण꣢म् । म꣣हीः꣢ । इ꣡षः꣢꣯ ॥१२६८॥
स्वर रहित मन्त्र
एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः । प्रचक्राणं महीरिषः ॥१२६८॥
स्वर रहित पद पाठ
एतम् । मृजन्ति । मर्ज्यम् । उप । द्रोणेषु । आयवः । प्रचक्राणम् । प्र । चक्राणम् । महीः । इषः ॥१२६८॥
सामवेद - मन्त्र संख्या : 1268
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथात्मशुद्धिविषय उच्यते।
पदार्थः -
(महीः) महतीः (इषः२) ज्ञानकर्मसम्पत्तीः (प्रचक्राणम्) प्रकर्षेण सञ्चितवन्तम्। [प्रपूर्वात् करोतेर्लिटि कानजादेशः।] (मर्ज्यम्) शोध्यम्। [मृजू शौचालङ्कारयोः, यत् प्रत्ययः।] (एतम्) इमं जीवात्मानम् (आयवः) मनुष्याः (द्रोणेषु) उपासनारसकुण्डेषु (उपमृजन्ति) उपशोधयन्ति ॥३॥
भावार्थः - जीवात्मा यदाऽविद्यापापादिभिर्लिप्यते तदा तस्य शोधनाय परमेश्वरोपासनमपेक्ष्यते ॥३॥
टिप्पणीः -
१. ऋ० ९।१५।७। २. महीः इषः महान्ति अन्नानि—इति सा०। इषः धानाः करम्भः पुरोडाशः—इति वि०।