Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1280
ऋषिः - प्रियमेध आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

ए꣣ष꣢ वा꣣जी꣢ हि꣣तो꣡ नृभि꣢꣯र्विश्व꣣वि꣡न्मन꣢꣯स꣣स्प꣡तिः꣢ । अ꣢व्यं꣣ वा꣢रं꣣ वि꣡ धा꣢वति ॥१२८०॥

स्वर सहित पद पाठ

ए꣣षः꣢ । वा꣣जी꣢ । हि꣣तः꣢ । नृ꣡भिः꣢꣯ । वि꣣श्ववि꣢त् । वि꣣श्व । वि꣢त् । म꣡नसः꣢꣯ । प꣡तिः꣢꣯ । अ꣡व्य꣢꣯म् । वा꣡र꣢꣯म् । वि । धा꣣वति ॥१२८०॥


स्वर रहित मन्त्र

एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः । अव्यं वारं वि धावति ॥१२८०॥


स्वर रहित पद पाठ

एषः । वाजी । हितः । नृभिः । विश्ववित् । विश्व । वित् । मनसः । पतिः । अव्यम् । वारम् । वि । धावति ॥१२८०॥

सामवेद - मन्त्र संख्या : 1280
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
(वाजी) बलवान्, (नृभिः हितः) मनुष्यैरन्तःकरणे धृतः, (विश्ववित्) सर्वज्ञः सर्वान्तर्यामी, (मनसः पतिः) मनसः अधीश्वरः (एषः) अयं सोमः परमेश्वरः (अव्यम्) अव्ययम् अविनश्वरम् (वारम्) वरणीयं जीवात्मानम् (वि धावति) सद्यो गच्छति ॥१॥

भावार्थः - यथा पिता प्रियं पुत्रं प्रति गच्छति तथा परमात्मा जीवात्मानं प्रेम्णा प्राप्नोति ॥१॥

इस भाष्य को एडिट करें
Top