Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1279
ऋषिः - राहूगण आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

ए꣣तं꣢꣫ त्यꣳ ह꣣रि꣢तो꣣ द꣡श꣢ मर्मृ꣣ज्य꣡न्ते꣢ अप꣣स्यु꣡वः꣢ । या꣢भि꣣र्म꣡दा꣢य꣣ शु꣡म्भ꣢ते ॥१२७९॥

स्वर सहित पद पाठ

ए꣣त꣢म् । त्यम् । ह꣣रि꣡तः꣢ । द꣡श꣢꣯ । म꣣र्मृज्य꣡न्ते꣢ । अ꣣पस्यु꣡वः꣢ । या꣡भिः꣢꣯ । म꣡दा꣢꣯य । शु꣡म्भ꣢꣯ते ॥१२७९॥


स्वर रहित मन्त्र

एतं त्यꣳ हरितो दश मर्मृज्यन्ते अपस्युवः । याभिर्मदाय शुम्भते ॥१२७९॥


स्वर रहित पद पाठ

एतम् । त्यम् । हरितः । दश । मर्मृज्यन्ते । अपस्युवः । याभिः । मदाय । शुम्भते ॥१२७९॥

सामवेद - मन्त्र संख्या : 1279
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 3; सूक्त » 1; मन्त्र » 6
Acknowledgment

पदार्थः -
(एतं त्यम्) अमुं देहधारिणं जीवात्मानम् (अपस्युवः) ज्ञानकर्मोपार्जनकामाः (दश हरितः) दश स्वस्वविषयहारीणि इन्द्रियाणि (मर्मृज्यन्ते) अतिशयेन अलङ्कुर्वन्ति। [मृजू शौचालङ्कारयोः, चुरादिः] (याभिः) यैर्दशभिः इन्द्रियैः सः (मदाय) सुखभोगाय (शुम्भते) शोभते। [शुम्भ शोभार्थे, तुदादिः। आत्मनेपदं छान्दसम्] ॥६॥

भावार्थः - यदि देहे ज्ञाता कर्मकर्ता च जीवात्मा मनोबुद्धिप्राणसहितानि ज्ञानकर्मेन्द्रियरूपाणि साधनानि न प्राप्नुयात् तर्हि कथं सफलो भवेत् ॥६॥ अस्मिन् खण्डे जीवात्मपरमात्मविषयवर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

इस भाष्य को एडिट करें
Top