Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1296
ऋषिः - राहूगण आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

स꣡ वृ꣢त्र꣣हा꣡ वृषा꣢꣯ सु꣣तो꣡ व꣢रिवो꣣वि꣡ददा꣢꣯भ्यः । सो꣢मो꣣ वा꣡ज꣢मिवासरत् ॥१२९६॥

स्वर सहित पद पाठ

सः । वृ꣡त्र꣢हा । वृ꣣त्र । हा꣢ । वृ꣡षा꣢꣯ । सु꣣तः꣢ । व꣣रिवोवि꣢त् । व꣣रिवः । वि꣢त् । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः । सो꣡मः꣢꣯ । वा꣡ज꣢꣯म् । इ꣣व । असरत् ॥१२९६॥


स्वर रहित मन्त्र

स वृत्रहा वृषा सुतो वरिवोविददाभ्यः । सोमो वाजमिवासरत् ॥१२९६॥


स्वर रहित पद पाठ

सः । वृत्रहा । वृत्र । हा । वृषा । सुतः । वरिवोवित् । वरिवः । वित् । अदाभ्यः । अ । दाभ्यः । सोमः । वाजम् । इव । असरत् ॥१२९६॥

सामवेद - मन्त्र संख्या : 1296
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 6; सूक्त » 1; मन्त्र » 5
Acknowledgment

पदार्थः -
(सः) असौ (वृत्रहा) विघ्नहन्ता, (वृषा) सुखवर्षकः, (वरिवोवित्) ऐश्वर्यस्य लम्भकः। [वरिवः इति धननाम। निघं० २।१०।] (अदाभ्यः) अपराजेयः, (सुतः) अभिषुतः, उपासितः (सोमः) रसनिधिः परमेश्वरः (असरत्) उपासकान् प्राप्नोति। कथम् ? (वाजम् इव) यथा कश्चित् वीरः समराङ्गणं प्राप्नोति तद्वत्। [वाज इति सङ्ग्रामनाम। निघं० २।१७] ॥५॥ अत्रोपमालङ्कारः ॥५॥

भावार्थः - यथा कश्चिद् वीरः सेनापतिर्युद्धभूमिं प्राप्य स्वपक्षीयान् योद्धॄन् विजयिनः करोति तथैव परमेश्वर उपासकान् प्राप्य तेभ्यो विजयोपहारं ददाति ॥५॥

इस भाष्य को एडिट करें
Top