Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1306
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
6
त्वं꣡ वरु꣢꣯ण उ꣣त꣢ मि꣣त्रो꣡ अ꣢ग्ने꣣ त्वां꣡ व꣢र्धन्ति म꣣ति꣢भि꣣र्व꣡सि꣢ष्ठाः । त्वे꣡ वसु꣢꣯ सुषण꣣ना꣡नि꣢ सन्तु यू꣣यं꣡ पा꣢त स्व꣣स्ति꣢भिः꣣ स꣡दा꣢ नः ॥१३०६॥
स्वर सहित पद पाठत्वम् । व꣡रु꣢꣯णः । उ꣣त꣢ । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । अ꣣ग्ने । त्वा꣢म् । व꣣र्धन्ति । मति꣡भिः꣢ । व꣡सि꣢꣯ष्ठाः । त्वे꣢꣯ । इ꣢ति । व꣡सु꣢꣯ । सु꣣षणना꣡नि꣢ । सु꣣ । सनना꣡नि꣢ । स꣣न्तु । यूय꣢म् । पा꣣त । स्वस्ति꣡भिः꣢ । सु꣣ । अस्ति꣡भिः꣢ । स꣡दा꣢꣯ । नः ॥१३०६॥
स्वर रहित मन्त्र
त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः । त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥१३०६॥
स्वर रहित पद पाठ
त्वम् । वरुणः । उत । मित्रः । मि । त्रः । अग्ने । त्वाम् । वर्धन्ति । मतिभिः । वसिष्ठाः । त्वे । इति । वसु । सुषणनानि । सु । सननानि । सन्तु । यूयम् । पात । स्वस्तिभिः । सु । अस्तिभिः । सदा । नः ॥१३०६॥
सामवेद - मन्त्र संख्या : 1306
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 8; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 8; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ परमात्मानं स्तुवन् तं प्रार्थयते।
पदार्थः -
हे (अग्ने) अग्रनायक परमात्मन् ! (त्वम्, वरुणः) पापानां निवारकः (उत) अपि च (मित्रः) मरणात् त्राता सुहृत् असि। (वसिष्ठाः) अतिशयेन विद्यैश्वर्ययुक्ताः विद्वांसः उपासकाः (मतिभिः) स्तुतिभिः (त्वाम्) परमात्मानम् (वर्धन्ति) वर्धयन्ति, जने जने प्रसारयन्तीत्यर्थः। (त्वे) त्वयि विद्यमानानि (वसु) वसूनि ऐश्वर्याणि (सुषणनानि) सुसम्भजनानि (सन्तु) भवन्तु। (यूयम्) [आदरार्थम् बहुवचनम्।] (स्वस्तिभिः) योगक्षेमैः (सदा) नित्यम् (नः) अस्मान् (पात) रक्षत ॥३॥२
भावार्थः - यत्किञ्चिदप्यैश्वर्यमस्मद्धस्तगतं विद्यते तत्सर्वं परमात्मप्रदत्तमेव ॥३॥
इस भाष्य को एडिट करें