Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1319
ऋषिः - नृमेध आङ्गिरसः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
10

श्रा꣡य꣢न्त इव꣣ सू꣢र्यं꣣ वि꣡श्वेदिन्द्र꣢꣯स्य भक्षत । व꣡सू꣢नि जा꣣तो꣡ जनि꣢꣯मा꣣न्यो꣡ज꣢सा꣣ प्र꣡ति꣢ भा꣣गं꣡ न दी꣢꣯धिमः ॥१३१९॥

स्वर सहित पद पाठ

श्रा꣡य꣢꣯न्तः । इ꣣व । सू꣡र्य꣢꣯म् । वि꣡श्वा꣢꣯ । इत् । इ꣡न्द्र꣢꣯स्य । भ꣣क्षत । व꣡सू꣢꣯नि । जा꣣तः꣢ । ज꣡नि꣢꣯मानि । ओ꣡ज꣢꣯सा । प्र꣡ति꣢꣯ । भा꣣ग꣢म् । न । दी꣣धिमः ॥१३१९॥


स्वर रहित मन्त्र

श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत । वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ॥१३१९॥


स्वर रहित पद पाठ

श्रायन्तः । इव । सूर्यम् । विश्वा । इत् । इन्द्रस्य । भक्षत । वसूनि । जातः । जनिमानि । ओजसा । प्रति । भागम् । न । दीधिमः ॥१३१९॥

सामवेद - मन्त्र संख्या : 1319
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 10; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
(श्रायन्तः इव) भोजनादिकं परिपचन्तो जनाः यथा (सूर्यम्) आदित्यम् उपयुञ्जते, सौरीं हसन्तिकां निर्माय तत्र भोजनं पचन्ति, तथा यूयम् (इन्द्रस्य) ऐश्वर्यशालिनः परमात्मनः, तेन उत्पादितानीत्यर्थः, (विश्वा इत् वसूनि) सर्वाण्येव धनानि, अबग्निविद्युद्वाय्वोषध्यादीनि (भक्षत) यथायोग्यं सेवध्वम्। (जातः) प्रसिद्धः स इन्द्रः परमात्मा (ओजसा) स्वकीयेन प्रतापेन (जनिमानि) सर्वाण्येव उत्पन्नानि वस्तूनि धारयतीति शेषः। वयं तम् (प्रतिदीधिमः) प्रतिध्यायामः, (भागं न) यथा कश्चित् प्राप्तव्यं दायभागं स्वकीयं प्रतिध्यायति तद्वत् ॥२ एतन्मन्त्रस्य ऋग्वेदीयः पाठः निरुक्ते ६।८ इत्यत्र व्याख्यातः ॥१॥ अत्रोपमालङ्कारः ॥१॥

भावार्थः - यथा सूर्योऽस्मभ्यं प्राणानां स्रोतो विद्यते तथैव परमेश्वरनिर्मितानि सर्वाण्येव वस्तून्यतितरां हितकराणि सन्ति। तेषां यथायोग्यमुपयोगः सर्वैर्विधेयः ॥१॥

इस भाष्य को एडिट करें
Top