Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1324
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
त्व꣢ꣳ सु꣣तो꣢ म꣣दि꣡न्त꣢मो दध꣣न्वा꣡न्म꣢त्स꣣रि꣡न्त꣢मः । इ꣡न्दुः꣢ सत्रा꣣जि꣡दस्तृ꣢꣯तः ॥१३२४॥
स्वर सहित पद पाठत्व꣢म् । सु꣣तः꣢ । म꣣दि꣡न्त꣢मः । द꣣धन्वा꣢न् । म꣣त्सरि꣡न्त꣣मः । इ꣡न्दुः꣢꣯ । स꣣त्राजि꣢त् । स꣣त्रा । जि꣢त् । अ꣡स्तृ꣢꣯तः । अ । स्तृ꣣तः ॥१३२४॥
स्वर रहित मन्त्र
त्वꣳ सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः । इन्दुः सत्राजिदस्तृतः ॥१३२४॥
स्वर रहित पद पाठ
त्वम् । सुतः । मदिन्तमः । दधन्वान् । मत्सरिन्तमः । इन्दुः । सत्राजित् । सत्रा । जित् । अस्तृतः । अ । स्तृतः ॥१३२४॥
सामवेद - मन्त्र संख्या : 1324
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथाराधितः परमेश्वरः किं करोतीत्याह।
पदार्थः -
हे परमात्मन् ! (इन्दुः) तेजस्वी (त्वम् मदिन्तमः) अतिशयेन प्रसन्नः, (दधन्वान्) धारकः, (मत्सरिन्तमः) अतिशयेनानन्दजनकः, (सत्राजित्२) युगपत् उपासकस्य सर्वेषां कामक्रोधादीनां रिपूणां विजेता, (अस्तृतः) स्वयं सदा अंहिसितश्च भवसि। [मदिन्तमः, मत्सरिन्तमः इत्यत्र नलोपाभावश्छान्दसः] ॥२॥
भावार्थः - सत्यहृदयेन कृता परमेश्वरोपासना प्रचुरफलप्रदा जायते ॥२॥
इस भाष्य को एडिट करें