Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1324
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
22
त्व꣢ꣳ सु꣣तो꣢ म꣣दि꣡न्त꣢मो दध꣣न्वा꣡न्म꣢त्स꣣रि꣡न्त꣢मः । इ꣡न्दुः꣢ सत्रा꣣जि꣡दस्तृ꣢꣯तः ॥१३२४॥
स्वर सहित पद पाठत्व꣢म् । सु꣣तः꣢ । म꣣दि꣡न्त꣢मः । द꣣धन्वा꣢न् । म꣣त्सरि꣡न्त꣣मः । इ꣡न्दुः꣢꣯ । स꣣त्राजि꣢त् । स꣣त्रा । जि꣢त् । अ꣡स्तृ꣢꣯तः । अ । स्तृ꣣तः ॥१३२४॥
स्वर रहित मन्त्र
त्वꣳ सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः । इन्दुः सत्राजिदस्तृतः ॥१३२४॥
स्वर रहित पद पाठ
त्वम् । सुतः । मदिन्तमः । दधन्वान् । मत्सरिन्तमः । इन्दुः । सत्राजित् । सत्रा । जित् । अस्तृतः । अ । स्तृतः ॥१३२४॥
सामवेद - मन्त्र संख्या : 1324
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 1; मन्त्र » 2
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अगले मन्त्र में यह वर्णन है कि आराधना किया गया परमेश्वर क्या करता है।
पदार्थ
हे परमात्मन् ! (इन्दुः) तेजस्वी (त्वम्) आप (सुतः) आराधना किये हुए (मदिन्तमः) अतिशय प्रसन्न, (दधन्वान्) धारणकर्ता, (मत्सरिन्तमः) अत्यन्त आनन्द देनेवाले, (सत्राजित्) एक साथ उपासक के सब काम, क्रोध आदि रिपुओं को जीत लेनेवाले और (अस्तृतः) स्वयं सदा अहिंसित होते हो ॥२॥
भावार्थ
सच्चे हृदय से की गयी परमेश्वर की उपासना बहुत से फलों को देनेवाली होती है ॥२॥
पदार्थ
(त्वम्) हे परमात्मन्! (सुतः) साक्षात् हुआ (मदिन्तमः) अति-हर्षकारी (दधन्वान्) उपासकों का धारणकर्ता (मत्सरिन्तमः) अधिक तृप्तिकर (इन्दुः) रसीला (सत्राजित्) सबको जीतने वाला (अस्तृतः) अविचलित है अतः उपास्य है॥२॥
विशेष
<br>
विषय
विजेता, अहिंसित
पदार्थ
प्रभु कहते हैं कि १. (त्वं सुतः) = [सुतमस्यास्तीति] तू निर्माणात्मक कार्यों का करनेवाला हो २. (मदिन्तमः) = इन निर्माण के कार्यों में लगा हुआ तू उल्लासमय जीवनवाला हो । ३. (दधन्वान्) = तू लोकों का धारण करनेवाला बन । ४. (मत्सरिन्तमः) = लोगों में उत्साह का सञ्चार करनेवाला हो । ५. (सत्राजित्) = सदा अपनी इन्द्रियों पर विजय करनेवाला बन । ६. (अस्तृत:) = इन्द्रिय-विजय के द्वारा तू अहिंसित हो ।
भावार्थ
हम निर्माण के कार्यों में लगे रहें और अहिंसित जीवनवाले हों ।
विषय
missing
भावार्थ
(त्वं) तू (सुत:) निष्पन्न होकर (मदिन्तमः) अति हर्षजनक, (मत्सरिन्तमः) अन्य समस्त इन्द्रियों एवं प्रजाजनों और देहों में हर्ष का प्रसारक (इन्दुः) कान्तिसम्पन्न (अस्तृतः) किसी से भी पराजित न होकर (सत्राजित्) सब से अधिक उत्कृष्ट, सब पर विजयशील होकर सबको (दधन्वान्) धारण करता है।
टिप्पणी
‘त्वं सुतो नृमादनः’, ‘इन्द्राय सूरिन्धसा’।
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ पराशरः। २ शुनःशेपः। ३ असितः काश्यपो देवलो वा। ४, ७ राहूगणः। ५, ६ नृमेधः प्रियमेधश्च। ८ पवित्रो वसिष्ठौ वोभौ वा। ९ वसिष्ठः। १० वत्सः काण्वः। ११ शतं वैखानसाः। १२ सप्तर्षयः। १३ वसुर्भारद्वाजः। १४ नृमेधः। १५ भर्गः प्रागाथः। १६ भरद्वाजः। १७ मनुराप्सवः। १८ अम्बरीष ऋजिष्वा च। १९ अग्नयो धिष्ण्याः ऐश्वराः। २० अमहीयुः। २१ त्रिशोकः काण्वः। २२ गोतमो राहूगणः। २३ मधुच्छन्दा वैश्वामित्रः॥ देवता—१—७, ११-१३, १६-२० पवमानः सोमः। ८ पावमान्यध्येतृस्तृतिः। ९ अग्निः। १०, १४, १५, २१-२३ इन्द्रः॥ छन्दः—१, ९ त्रिष्टुप्। २–७, १०, ११, १६, २०, २१ गायत्री। ८, १८, २३ अनुष्टुप्। १३ जगती। १४ निचृद् बृहती। १५ प्रागाथः। १७, २२ उष्णिक्। १२, १९ द्विपदा पंक्तिः॥ स्वरः—१, ९ धैवतः। २—७, १०, ११, १६, २०, २१ षड्जः। ८, १८, २३ गान्धारः। १३ निषादः। १४, १५ मध्यमः। १२, १९ पञ्चमः। १७, २२ ऋषभः॥
संस्कृत (1)
विषयः
अथाराधितः परमेश्वरः किं करोतीत्याह।
पदार्थः
हे परमात्मन् ! (इन्दुः) तेजस्वी (त्वम् मदिन्तमः) अतिशयेन प्रसन्नः, (दधन्वान्) धारकः, (मत्सरिन्तमः) अतिशयेनानन्दजनकः, (सत्राजित्२) युगपत् उपासकस्य सर्वेषां कामक्रोधादीनां रिपूणां विजेता, (अस्तृतः) स्वयं सदा अंहिसितश्च भवसि। [मदिन्तमः, मत्सरिन्तमः इत्यत्र नलोपाभावश्छान्दसः] ॥२॥
भावार्थः
सत्यहृदयेन कृता परमेश्वरोपासना प्रचुरफलप्रदा जायते ॥२॥
इंग्लिश (2)
Meaning
O God, contemplated in the heart. Thou art most delightful, the Supporter of the Yajna, the Best of gladdeners, and Refulgent. Thou art still Conquering, never Subdued !
Meaning
You, self-existent spirit, distilled and realised in meditative yajna, are the giver of joy to humanity, most ecstatic sustaining power of affirmation, brilliant and blissful, all-time winner of success and victory in yajnic sessions. (Rg. 9-67-2)
गुजराती (1)
पदार्थ
પદાર્થ : (त्वम्) હે પરમાત્મન્ ! (सुतः) સાક્ષાત્ થઈને (मन्दितमः) અતિ આનંદદાયક (दधन्वान्) ઉપાસકના ધારણકર્તા (मत्सरिन्तमः) અધિક તૃપ્ત કર (इन्दुः) રસીલા (सत्राजित्) સર્વને જીતનાર (अस्तृतः) અવિચલિત છે તેથી ઉપાસ્ય છે. (૨)
मराठी (1)
भावार्थ
हृदयपूर्वक केली गेलेली उपासना अनेक फळ देणारी असते. ॥२॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal