Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1353
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - आदित्यः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

उ꣣त꣢ स्व꣣रा꣢जो꣣ अ꣡दि꣢ति꣣र꣡द꣢ब्धस्य व्र꣣त꣢स्य꣣ ये꣢ । म꣣हो꣡ राजा꣢꣯न ईशते ॥१३५३॥

स्वर सहित पद पाठ

उ꣣त꣢ । स्व꣣रा꣡जः꣢ । स्व꣣ । रा꣡जः꣢꣯ । अ꣡दि꣢꣯तिः । अ । दि꣣तिः । अ꣡द꣢꣯ब्धस्य । अ । द꣣ब्धस्य । व्रत꣡स्य꣢ । ये । म꣣हः꣢ । रा꣡जा꣢꣯नः । ई꣣शते ॥१३५३॥


स्वर रहित मन्त्र

उत स्वराजो अदितिरदब्धस्य व्रतस्य ये । महो राजान ईशते ॥१३५३॥


स्वर रहित पद पाठ

उत । स्वराजः । स्व । राजः । अदितिः । अ । दितिः । अदब्धस्य । अ । दब्धस्य । व्रतस्य । ये । महः । राजानः । ईशते ॥१३५३॥

सामवेद - मन्त्र संख्या : 1353
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
(उत) अपि च (स्वराजः) स्वराज्य-संपन्नाः उपासकाः विद्वांसः (अदितिः) अखण्डनीया जगन्माता च (ये अदब्धस्य) अखण्डितस्य (व्रतस्य) संकल्पस्य कर्मणश्च (राजानः) सम्राजः सन्ति ते (महः) महतः ऐश्वर्यस्य (ईशते) ईश्वरा भवन्ति, महदैश्वर्यं प्रदातुं क्षमन्ते इत्यर्थः। [महः इत्यत्र ‘अधीगर्थदयेषां कर्मणि’। अ० २।३।५२ इति कर्मणि षष्ठी] ॥३॥

भावार्थः - ये परमात्मनश्चरित्रवतां विदुषां च संगतिं कुर्वन्ति ते परमैश्वर्यवन्तो जायन्ते ॥३॥

इस भाष्य को एडिट करें
Top