Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1360
ऋषिः - प्रगाथो घौरः काण्वः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
5
मा꣡ चि꣢द꣣न्य꣡द्वि श꣢꣯ꣳसत꣣ स꣡खा꣢यो꣣ मा꣡ रि꣢षण्यत । इ꣢न्द्र꣣मि꣡त्स्तो꣢ता꣣ वृ꣡ष꣢ण꣣ꣳ स꣡चा꣢ सु꣣ते꣡ मुहु꣢꣯रु꣣क्था꣡ च꣢ शꣳसत ॥१३६०॥
स्वर सहित पद पाठमा꣢ । चि꣣त् । अन्य꣢त् । अ꣣न् । य꣢त् । वि । श꣣ꣳसत । स꣡खा꣢꣯यः । स । खा꣣यः । मा꣢ । रि꣣षण्यत । इ꣡न्द्र꣢꣯म् । इत् । स्तो꣣त । वृ꣡ष꣢꣯णम् । स꣡चा꣢꣯ । सु꣣ते꣢ । मु꣡हुः꣢꣯ । उ꣣क्था꣢ । च꣣ । शꣳसत ॥१३६०॥
स्वर रहित मन्त्र
मा चिदन्यद्वि शꣳसत सखायो मा रिषण्यत । इन्द्रमित्स्तोता वृषणꣳ सचा सुते मुहुरुक्था च शꣳसत ॥१३६०॥
स्वर रहित पद पाठ
मा । चित् । अन्यत् । अन् । यत् । वि । शꣳसत । सखायः । स । खायः । मा । रिषण्यत । इन्द्रम् । इत् । स्तोत । वृषणम् । सचा । सुते । मुहुः । उक्था । च । शꣳसत ॥१३६०॥
सामवेद - मन्त्र संख्या : 1360
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके २४२ क्रमाङ्के परमेश्वरोपासनाविषये व्याख्याता। अत्रापि स एव विषय उच्यते।
पदार्थः -
हे (सखायः) सुहृदः, यूयम् (अन्यत्) परमेश्वरातिरिक्तं सूर्यचन्द्रवृक्षस्थाणुप्रतिमादिकम् (मा चित्) नैव खलु (वि शंसत) अर्चत, (मा रिषण्यत) अनर्चनीयानामर्चनेन (मा रिषण्यत) हिंसिता न भवत। (सुते) श्रद्धारसे अभिषुते सति (सचा) संभूय (वृषणम्) आनन्दवर्षकम् (इन्दुम् इत्) परमैश्वर्यशालिनं परमेश्वरमेव (स्तोत) स्तुवीध्वम्, (मुहुः) पुनः पुनः (उक्था च) उक्थानि च, स्तोत्राणीत्यर्थः (शंसत) कीर्तयत ॥१॥
भावार्थः - एकस्य सर्वज्ञस्य सर्वान्तर्यामिनो न्यायकारिणः परमेश्वरस्यैव पूजा सर्वैर्विधेया। वेदेष्विन्द्रमित्रवरुणादिभिरनेकैर्नामभिरेक एव परमेश्वरः प्रतिपादितोऽस्ति ॥१॥
इस भाष्य को एडिट करें