Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1360
    ऋषिः - प्रगाथो घौरः काण्वः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
    59

    मा꣡ चि꣢द꣣न्य꣡द्वि श꣢꣯ꣳसत꣣ स꣡खा꣢यो꣣ मा꣡ रि꣢षण्यत । इ꣢न्द्र꣣मि꣡त्स्तो꣢ता꣣ वृ꣡ष꣢ण꣣ꣳ स꣡चा꣢ सु꣣ते꣡ मुहु꣢꣯रु꣣क्था꣡ च꣢ शꣳसत ॥१३६०॥

    स्वर सहित पद पाठ

    मा꣢ । चि꣣त् । अन्य꣢त् । अ꣣न् । य꣢त् । वि । श꣣ꣳसत । स꣡खा꣢꣯यः । स । खा꣣यः । मा꣢ । रि꣣षण्यत । इ꣡न्द्र꣢꣯म् । इत् । स्तो꣣त । वृ꣡ष꣢꣯णम् । स꣡चा꣢꣯ । सु꣣ते꣢ । मु꣡हुः꣢꣯ । उ꣣क्था꣢ । च꣣ । शꣳसत ॥१३६०॥


    स्वर रहित मन्त्र

    मा चिदन्यद्वि शꣳसत सखायो मा रिषण्यत । इन्द्रमित्स्तोता वृषणꣳ सचा सुते मुहुरुक्था च शꣳसत ॥१३६०॥


    स्वर रहित पद पाठ

    मा । चित् । अन्यत् । अन् । यत् । वि । शꣳसत । सखायः । स । खायः । मा । रिषण्यत । इन्द्रम् । इत् । स्तोत । वृषणम् । सचा । सुते । मुहुः । उक्था । च । शꣳसत ॥१३६०॥

    सामवेद - मन्त्र संख्या : 1360
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 2; सूक्त » 2; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की व्याख्या पूर्वार्चिक में २४२ क्रमाङ्क पर परमेश्वर की उपासना के विषय में की जा चुकी है। यहाँ भी वही विषय वर्णित है।

    पदार्थ

    हे (सखायः) साथियो ! तुम (अन्यत्) परमेश्वर के अतिरिक्त सूर्य, चाँद, वृक्ष, स्थाणु, प्रतिमा आदि को (मा चित्) कभी मत (विशंसत) पूजो, (मा रिषण्यत) अपूज्यों की पूजा से हानिग्रस्त मत होओ। (सुते) श्रद्धारस के अभिषुत होने पर (सचा) साथ मिलकर (वृषणम्) आनन्द की वर्षा करनेवाले (इन्द्रम् इत्) परमैश्वर्यशाली परमेश्वर की ही (स्तोत) स्तुति करो और (मुहुः मुहुः) बार-बार (उक्था च) स्तोत्रों का (शंसत) कीर्तन करो ॥१॥

    भावार्थ

    एक सर्वज्ञ, सर्वान्तर्यामी, न्यायकारी परमेश्वर की ही पूजा सबको करनी चाहिए। वेदों में इन्द्र, मित्र, वरुण, आदि बहुत से नामों से एक ही परमेश्वर का प्रतिपादन हुआ है ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या २४२)

    विशेष

    ऋषिः—प्रगाथः (प्रकृष्ट स्तुति करने वाला)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—विषमा बृहती॥<br>

    इस भाष्य को एडिट करें

    विषय

    प्रभु का ही शंसन

    पदार्थ

    २४२ संख्या पर इस मन्त्र का व्याख्यान द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    हे (सखायः) मित्रो से प्रवचन करने हारे विद्वान् लोगो ! (अन्यद्) ईश्वर की स्तुति से अतिरिक्त व्यर्थवाद (मा चित्) कभी मत (वि शंसत) उच्चारण किया करो। आप कभी (मा रिषण्यत) क्लेश को प्राप्त न होओ। (च) और (सुते) ज्ञान उत्पन्न होजाने पर (सचा) एकत्र होकर एक साथ (वृषणं) आनन्द-सुखों की वर्षा करने हारे (इन्द्रम् इत्) परमेश्वर को ही लक्ष्य करके (उक्था) वेदमन्त्रों को (मुहुः) बार बार (शंसत) उच्चारण और उनका उपदेश किया करो।

    टिप्पणी

    ‘वृषभं यथा जुरं’, ‘संवननोभयंकरं’ इति ऋ०।

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१, ६ मेधातिथिः काण्वः। १० वसिष्ठः। ३ प्रगाथः काण्वः। ४ पराशरः। ५ प्रगाथो घौरः काण्वो वा। ७ त्र्यरुणत्रसदस्यू। ८ अग्नयो धिष्ण्या ऐश्वरा। ९ हिरण्यस्तूपः। ११ सार्पराज्ञी। देवता—१ इध्मः समिद्धो वाग्निः तनूनपात् नराशंसः इन्द्रश्चः क्रमेण। २ आदित्याः। ३, ५, ६ इन्द्रः। ४,७-९ पवमानः सोमः। १० अग्निः। ११ सार्पराज्ञी ॥ छन्दः-३-४, ११ गायत्री। ४ त्रिष्टुप। ५ बृहती। ६ प्रागाथं। ७ अनुष्टुप्। ४ द्विपदा पंक्तिः। ९ जगती। १० विराड् जगती॥ स्वरः—१,३, ११ षड्जः। ४ धैवतः। ५, ९ मध्यमः। ६ गान्धारः। ८ पञ्चमः। ९, १० निषादः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके २४२ क्रमाङ्के परमेश्वरोपासनाविषये व्याख्याता। अत्रापि स एव विषय उच्यते।

    पदार्थः

    हे (सखायः) सुहृदः, यूयम् (अन्यत्) परमेश्वरातिरिक्तं सूर्यचन्द्रवृक्षस्थाणुप्रतिमादिकम् (मा चित्) नैव खलु (वि शंसत) अर्चत, (मा रिषण्यत) अनर्चनीयानामर्चनेन (मा रिषण्यत) हिंसिता न भवत। (सुते) श्रद्धारसे अभिषुते सति (सचा) संभूय (वृषणम्) आनन्दवर्षकम् (इन्दुम् इत्) परमैश्वर्यशालिनं परमेश्वरमेव (स्तोत) स्तुवीध्वम्, (मुहुः) पुनः पुनः (उक्था च) उक्थानि च, स्तोत्राणीत्यर्थः (शंसत) कीर्तयत ॥१॥

    भावार्थः

    एकस्य सर्वज्ञस्य सर्वान्तर्यामिनो न्यायकारिणः परमेश्वरस्यैव पूजा सर्वैर्विधेया। वेदेष्विन्द्रमित्रवरुणादिभिरनेकैर्नामभिरेक एव परमेश्वरः प्रतिपादितोऽस्ति ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    Glorify naught besides soul, O friends, so shall no sorrow trouble, ye. On the divulgence of knowledge, sing unitedly the praise of the excellent soul, by reciting Vedic verses again and again !

    Translator Comment

    See verse 242.

    इस भाष्य को एडिट करें

    Meaning

    O friends, do not worship any other but One, be firm, never remiss, worship only Indra, sole lord absolute, omnipotent and infinitely generous, and when you have realised the bliss of the lords presence, sing songs of divine adoration spontaneously, profusely, again and again. (Rg. 8-1-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (सखायः) હે સમાન વૃત્તિવાળા ઉપાસકો ! (अन्यत्) પરમાત્માથી ભિન્નની (मा विशंसत) વિશેષ પ્રશંસા ન કરો, (मा रिषण्यत) પોતાની હિંસા ન ચાહો, પરમાત્માથી ભિન્નની પ્રશંસા કરવી એ આત્મહિંસા છે. (वृषणम् इन्द्रम् इत् स्तोता) સુખવર્ષક પરમાત્માની સ્તુતિ કરો. (सुते) નિષ્પન્ન ઉપાસનારસ પર (सचा) સાથે (च) અને (मुहुः उक्था) પુનઃ પુનઃ સ્તુતિ વચનો દ્વારા (शंसत) પ્રશંસા કરો.

     

    भावार्थ

    ભાવાર્થ : હે ઉપાસક મિત્રો ! પરમાત્માથી ભિન્નની તેના સ્થાને અન્ય કોઈની સ્તુતિ ન કરો, તેનાથી ભિન્નની ઉપાસના કરવી એ પોતાની હિંસા સમાન છે, આત્મવંચના છે, તેનાથી બચો, સુખવર્ષક પરમાત્માની જ સ્તુતિ કરો અને નિષ્પન્ન ઉપાસનારસ પ્રસંગમાં ફરી-ફરી સ્તુતિ વચન ઉચ્ચારિત કરો. (૧૦)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    एक सर्वज्ञ, सर्वांतर्यामी, न्यायकारी परमेश्वराचीच पूजा सर्वांनी केली पाहिजे, वेदामध्ये इंद्र, मित्र, वरुण इत्यादी अनेक नावांनी एकाच परमेश्वराचे प्रतिपादन होते. ॥१॥

    इस भाष्य को एडिट करें
    Top