Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1364
ऋषिः - त्र्यरुणस्त्रैवृष्णः, त्रसदस्युः पौरुकुत्स्यः देवता - पवमानः सोमः छन्दः - पिपीलिकामध्या अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
4

प꣢र्यू꣣ षु꣡ प्र ध꣢꣯न्व꣣ वा꣡ज꣢सातये꣣ प꣡रि꣢ वृ꣣त्रा꣡णि꣢ स꣣क्ष꣡णिः꣢ । द्वि꣣ष꣢स्त꣣र꣢ध्या꣢ ऋण꣣या꣡ न꣢ ईरसे ॥१३६४॥

स्वर सहित पद पाठ

प꣡रि꣢꣯ । ऊ꣡ । सु꣢ । प्र । ध꣣न्व । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । प꣡रि꣢꣯ । वृ꣣त्रा꣡णि꣢ । स꣣क्ष꣡णिः꣢ । स꣣ । क्ष꣡णिः꣢꣯ । द्वि꣣षः꣢ । त꣣र꣡ध्यै꣢ । ऋ꣣णयाः꣢ । ऋ꣣ण । याः꣢ । नः꣢ । ईरसे ॥१३६४॥


स्वर रहित मन्त्र

पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः । द्विषस्तरध्या ऋणया न ईरसे ॥१३६४॥


स्वर रहित पद पाठ

परि । ऊ । सु । प्र । धन्व । वाजसातये । वाज । सातये । परि । वृत्राणि । सक्षणिः । स । क्षणिः । द्विषः । तरध्यै । ऋणयाः । ऋण । याः । नः । ईरसे ॥१३६४॥

सामवेद - मन्त्र संख्या : 1364
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थः -
हे पवमान सोम पवित्रकारिन् जगत्स्रष्टः परमात्मन् ! त्वम् (वाजसातये) बलप्रदानाय, अस्मान् (सु) सम्यक् (परि प्र धन्व उ) परिप्राप्नुहि खलु, (सक्षणिः) विघ्नविनाशकः त्वम् (वृत्राणि) जीवनमार्गे योगमार्गे वा समागतान् विघ्नान् (परि प्र धन्व) परितः आक्रामस्व। (ऋणयाः) अस्माकं ऋषिऋण-देवऋण-पितृऋणानाम् अन्येषां च ऋणानां यापयिता त्वम् (द्विषः) द्वेषवृत्तीः (तरध्यै) तरीतुम् (नः ईरसे) अस्मान् प्राप्नुहि ॥ ऋणानि च त्रीणि यथा—[जायमानो वै ब्राह्मणस्त्रिभिर्ऋणैर्ऋणवान् जायते। ब्रह्मचर्येण ऋषिभ्यो, यज्ञेन देवेभ्यः, प्रजया पितृभ्यः, एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी (तै० सं० ६।३।१०।५।)] इति ॥१॥

भावार्थः - मनुष्योऽन्येषां सहायतामुपयुज्य तान् प्रति ऋणवान् जायते। मातापितरौ गुरून् समाजं राष्ट्रमन्यांश्च प्रति तस्य यानि ऋणानि भवन्ति तानि परमेश्वरप्रेरणया स सोपकारस्मरणं सधन्यवादं यापयति ॥१॥

इस भाष्य को एडिट करें
Top