Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1367
ऋषिः - अग्नयो धिष्ण्या ऐश्वराः देवता - पवमानः सोमः छन्दः - द्विपदा विराट् पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
4

प꣢रि꣣ प्र꣡ ध꣢न्वे꣡न्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥१३६७॥

स्वर सहित पद पाठ

प꣢रि꣣ । प्र꣡ । ध꣢न्व꣡ । इ꣡न्द्रा꣢꣯य । सो꣣म । स्वादुः꣢ । मि꣣त्रा꣡य꣢ । मि꣣ । त्रा꣡य꣢꣯ । पू꣣ष्णे꣢ । भ꣡गा꣢꣯य ॥१३६७॥


स्वर रहित मन्त्र

परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥१३६७॥


स्वर रहित पद पाठ

परि । प्र । धन्व । इन्द्राय । सोम । स्वादुः । मित्राय । मि । त्राय । पूष्णे । भगाय ॥१३६७॥

सामवेद - मन्त्र संख्या : 1367
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 2; सूक्त » 5; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (सोम) ब्रह्मानन्दरस ! (स्वादुः) मधुरः त्वम् (मित्राय) मित्रभूताय, (पूष्णे) पोषकाय, (भगाय) सेवनीयाय (इन्द्राय) जीवात्मने (परि प्र धन्व) परि प्रस्रव ॥१॥

भावार्थः - परमेश्वरस्य सकाशात् प्रस्रुतं परमानन्दरसं पीत्वा जीवात्मनि काचिदपूर्वा शक्तिः समुदेति ॥१॥

इस भाष्य को एडिट करें
Top