Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1374
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अग्निः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
8

त꣢म꣣ग्नि꣢꣫मस्ते꣣ व꣡स꣢वो꣣꣬ न्यृ꣢꣯ण्वन्त्सुप्रति꣣च꣢क्ष꣣म꣡व꣢से꣣ कु꣡त꣢श्चित् । द꣣क्षा꣢य्यो꣣ यो꣢꣫ दम꣣ आ꣢स꣣ नि꣡त्यः꣢ ॥१३७४॥

स्वर सहित पद पाठ

तम् । अ꣣ग्नि꣢म् । अ꣡स्ते꣢꣯ । व꣡स꣢꣯वः । नि । ऋ꣣ण्वन् । सुप्रतिच꣡क्ष꣢म् । सु꣣ । प्रतिच꣡क्ष꣢म् । अ꣡व꣢꣯से । कु꣡तः꣢꣯ । चि꣣त् । दक्षा꣡य्यः꣢ । यः । द꣡मे꣢꣯ । आ꣡स꣢꣯ । नि꣡त्यः꣢꣯ ॥१३७४॥


स्वर रहित मन्त्र

तमग्निमस्ते वसवो न्यृण्वन्त्सुप्रतिचक्षमवसे कुतश्चित् । दक्षाय्यो यो दम आस नित्यः ॥१३७४॥


स्वर रहित पद पाठ

तम् । अग्निम् । अस्ते । वसवः । नि । ऋण्वन् । सुप्रतिचक्षम् । सु । प्रतिचक्षम् । अवसे । कुतः । चित् । दक्षाय्यः । यः । दमे । आस । नित्यः ॥१३७४॥

सामवेद - मन्त्र संख्या : 1374
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
प्रथमः—जीवात्मपरः। (वसवः) स्वेषु सद्गुणकर्मस्वभावानां निवासकाः मोक्षपथपथिकाः जनाः (कुतश्चित्) यतः कुतोऽपि (अवसे) शत्रोः स्वात्मनो रक्षणाय (तम् सुप्रतिचक्षम्) सम्यग् द्रष्टारम् (अग्निम्) जीवात्मानम् (अस्ते) मोक्षधाम्नि। [अस्तमिति गृहनाम। निघं० ३।४।] (न्यृण्वन्) प्रेषयन्ति। [ऋणोतिर्गतिकर्मा। निघं० २।१४।] (यः दक्षाय्यः) बलवर्द्धकः। [दक्षयति वर्द्धयति यः सः दक्षाय्यः। श्रुदक्षिस्पृहिगृहिभ्य आय्यः। उ० ३।९६ इति दक्षतेः आय्यप्रत्ययः।] (नित्यः) अविनश्वरो जीवात्मा (दमे) देहगृहे। [दम इति गृहनाम। निघं० ३।४।] (आस२) बभूव ॥ द्वितीयः—विद्युत्परः। (वसवः) विद्युद्विद्यायां कृतनिवासाः शिल्पिनः (कुतश्चित्) कुतोऽपि भयहेतोः (अवसे) रक्षणाय (तम् सुप्रतिचक्षम्) सुप्रकाशकरम् (अग्निम्) विद्युद्रूपम् (अस्ते) निवासगृहे। [जातावेकवचनम्, गृहे गृहे इत्यर्थः।] (न्यृण्वन्) प्रेषयन्ति, (यः दक्षाय्यः) बलवान् (नित्यः) अक्षयः विद्युदग्निः (दमे) उत्पादनगृहे (आस) बभूव ॥२॥३ अत्र श्लेषालङ्कारः ॥२॥

भावार्थः - राष्ट्रे यथा प्रजाजना अभ्युदयनिःश्रेयसयोः पथिकाः स्युस्तथैव शिल्पिनो विद्युतमुत्पाद्य प्रकाशनार्थं यन्त्रादिचालनार्थं च तारद्वारा गृहे गृहे संयोजयन्तु ॥२॥

इस भाष्य को एडिट करें
Top