Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1373
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - अग्निः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
2
अ꣣ग्निं꣢꣫ नरो꣣ दी꣡धि꣢तिभिर꣣र꣢ण्यो꣣र्ह꣡स्त꣢च्युतं जनयत प्रश꣣स्त꣢म् । दू꣣रेदृ꣡शं꣢ गृ꣣ह꣡प꣢तिमथ꣣व्यु꣢म् ॥१३७३॥
स्वर सहित पद पाठअ꣣ग्नि꣢म् । न꣡रः꣢꣯ । दी꣡धि꣢꣯तिभिः । अ꣣र꣡ण्योः꣢ । ह꣡स्त꣢꣯च्युतम् । ह꣡स्त꣢꣯ । च्यु꣣तम् । जनयत । प्रशस्त꣢म् । प्र꣣ । शस्त꣢म् । दू꣣रेदृ꣡श꣢म् । दू꣣रे । दृ꣡श꣢꣯म् । गृ꣣ह꣡प꣢तिम् । गृ꣣ह꣢ । प꣣तिम् । अथव्यु꣢म् । अ꣣ । थव्यु꣢म् ॥१३७३॥
स्वर रहित मन्त्र
अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तम् । दूरेदृशं गृहपतिमथव्युम् ॥१३७३॥
स्वर रहित पद पाठ
अग्निम् । नरः । दीधितिभिः । अरण्योः । हस्तच्युतम् । हस्त । च्युतम् । जनयत । प्रशस्तम् । प्र । शस्तम् । दूरेदृशम् । दूरे । दृशम् । गृहपतिम् । गृह । पतिम् । अथव्युम् । अ । थव्युम् ॥१३७३॥
सामवेद - मन्त्र संख्या : 1373
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ७२ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र जीवात्मविषयो विद्युद्विषयश्चोच्यते।
पदार्थः -
(प्रथमो) जीवात्मपरः। हे मानवाः ! (नरः) पौरुषयुक्ता यूयम् (अरण्योः) गतिमतोः क्रियाशीलयोः मनोबुद्ध्योः। [अर्तेर्गत्यर्थात् ‘अर्तिसृधृधम्यम्यश्यवितॄभ्योऽनिः’। उ० २।१०४ इत्यनेन अनिप्रत्ययः।] (दीधितिभिः) क्रियाभिः, मनसः संकल्पैः बुद्धेरध्यवसायैश्चेत्यर्थः (अग्निम्) देहस्य नेतारं जीवात्मानम् (हस्तच्युतम्) हस्ताभ्यां च्यावयति पराजयते शत्रून् यस्तम्, (प्रशस्तम्) प्रशंसास्पदम्, (दूरेदृशम्) दूरदर्शिनम्, (गृहपतिम्) देहरूपस्य गृहस्य पालकम् (अथव्युम्) अविचलं च (जनयत) कुरुत ॥ द्वितीयः—विद्युत्परः। हे मनुष्याः ! (नरः) विद्युद्विद्योन्नायकाः यूयम् (दीधितिभिः) सूर्यकिरणैः। [दीधितयः इति रश्मिनाम। निघं० १।५।] (अरण्योः) विद्युदुत्पादकयन्त्रयोः (हस्तच्युतम्) संघर्षणपूर्वकम् (प्रशस्तम्) उत्कृष्टम्, (दूरेदृशम्) दूरं यावद् दर्शयितारं प्रकाशकरम्, (गृहपतिम्) गृहाणां रक्षकम्, (अथव्युम्) गतिशीलम्। [अतनवन्तम् इत्यथर्युशब्दव्याख्याने यास्कः। निरु० ५।९। अथर्युरेव अथव्युः।] (अग्निम्) विद्युतम् (जनयत) उत्पादयत ॥१॥२ अत्र श्लेषालङ्कारः ॥१॥
भावार्थः - मनुष्यैः संकल्पसाधनं मनो निश्चयसाधनभूतां बुद्धिं च प्रयुज्य स्वात्मा प्रबोधनीयो, विद्युद्विद्याविद्भिः शिल्पिभिश्च सूर्यरश्मिद्वारा यन्त्राणि संचाल्य विद्युतमुत्पाद्य गृहादिषु प्रकाशः करणीयः, विद्युत्तारद्वारा दूरं समाचाराः प्रेषणीया विमानादियानानि च चालनीयानि ॥१॥
इस भाष्य को एडिट करें